________________
(३२)
प्रमाणनयतत्त्वालोके
बादिदेवसूरे राजप्रतिबोधकत्वम् नागपुरीय-आह्लादननृपः, सिद्धराजजयसिंहभूपः, कुमारपालपृथ्वीपाल इत्यादयो नैके नृपतयः सूरिणा उपदिष्टा इति ज्ञायते ।
वादिदेवसूरेः शिष्याः
तेषां बहवः शिष्याः संबभूवुः । तेषु ज्ञातनामानस्त्वेते१ भद्रेश्वरसूरिः । (पट्टधरः) ६ पूर्णदेवाचार्यः । २ रत्नप्रभसूरिः।
७ जयप्रभः । ३ माणिक्यः । (मु० कुमुदचन्द्रे) ८ पद्मचन्द्रगणिः । ४ अशोकः । ( ) ९ पैद्मप्रभसूरिः । ५ विजयसेनः । ( , ) १० महेश्वरः ।
४७. एतौ द्वौ शिष्यौ वादिदेवरिणा स्याद्वादरत्नाकरे सहायकत्वेनोल्लिखितौ, रयाद्वादरत्नाकरस्य प्रथमपरिच्छेदान्ते (लो. २६४) तथाहि'भद्रेश्वरः प्रवरयुक्तिसुधाप्रवाहो रत्नप्रभश्च भजते सहकारिभावम् ॥'
४८. जालोरदुर्गस्थकाञ्चनगिरिशिलालेखः, सं० १२२१ वैक्रमीयः । १९. प्रबुद्धरोहिणेयनाटके श्लो० ५ । ५०. प्राचीनलेखसंग्रहः ।
५१. चन्दकोतिकृतसारस्वतटीकाप्रशस्तिश्लो० ३, गच्छमतप्र० पृ. १७५।
५१. श्रीजिनविजयलिखिता कुमारपालप्रतिबोधप्रस्तावना पृ. ३, आवश्यकसप्ततिटीकाकारश्चायम् ।