SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ (३२) प्रमाणनयतत्त्वालोके बादिदेवसूरे राजप्रतिबोधकत्वम् नागपुरीय-आह्लादननृपः, सिद्धराजजयसिंहभूपः, कुमारपालपृथ्वीपाल इत्यादयो नैके नृपतयः सूरिणा उपदिष्टा इति ज्ञायते । वादिदेवसूरेः शिष्याः तेषां बहवः शिष्याः संबभूवुः । तेषु ज्ञातनामानस्त्वेते१ भद्रेश्वरसूरिः । (पट्टधरः) ६ पूर्णदेवाचार्यः । २ रत्नप्रभसूरिः। ७ जयप्रभः । ३ माणिक्यः । (मु० कुमुदचन्द्रे) ८ पद्मचन्द्रगणिः । ४ अशोकः । ( ) ९ पैद्मप्रभसूरिः । ५ विजयसेनः । ( , ) १० महेश्वरः । ४७. एतौ द्वौ शिष्यौ वादिदेवरिणा स्याद्वादरत्नाकरे सहायकत्वेनोल्लिखितौ, रयाद्वादरत्नाकरस्य प्रथमपरिच्छेदान्ते (लो. २६४) तथाहि'भद्रेश्वरः प्रवरयुक्तिसुधाप्रवाहो रत्नप्रभश्च भजते सहकारिभावम् ॥' ४८. जालोरदुर्गस्थकाञ्चनगिरिशिलालेखः, सं० १२२१ वैक्रमीयः । १९. प्रबुद्धरोहिणेयनाटके श्लो० ५ । ५०. प्राचीनलेखसंग्रहः । ५१. चन्दकोतिकृतसारस्वतटीकाप्रशस्तिश्लो० ३, गच्छमतप्र० पृ. १७५। ५१. श्रीजिनविजयलिखिता कुमारपालप्रतिबोधप्रस्तावना पृ. ३, आवश्यकसप्ततिटीकाकारश्चायम् ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy