SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पक्षः (२८) प्रमाणनयतत्त्वालोक सभ्या : १ - कुमुदचन्द्रपक्षीया केशवनामानस्त्रयः पण्डिताः सभ्याः आसन् । २- सभापतिपक्षीयाः सागर-महषि-उत्साह इति नामानत्रयो विद्वांसः सभ्या बभूवुः । ३ – देवसूरिपक्षीयौ कविचक्रवर्तिश्रीपालः, भानुश्चासीत् । वादि-पतिवादिसिद्धान्तः वादिकुमुदचन्द्रस्य देवसूरेः स्त्रीमुक्तिः । न भवति । भवति । केवलिभुक्तिः । , सवस्त्रस्य मुक्तिः। वादि-प्रतिवादि-सभ्य-सभापतिषु समस्तेषु वादाङ्गेषु सभामलंवत्सु " भवान् तावत् स्वपक्षं कक्षीकरोतु" इति देवसूरावुक्के सति दिगम्बराचार्य कुमुदचन्द्रो राज्ञे प्रथममाशिषं ददौ । तद्यथा " खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालय__ छायामाश्रयते शशी मशकतामायान्ति यत्राद्रयः । इत्थं वर्णयतो नभस्तव यशो जातं स्मृतेगोचर तद् यस्मिन् भ्रमरायते नरपते! वाचस्ततो मुद्रिताः॥" पश्चाद् देवसूरिरपि सुन्दरश्लिष्टार्थमाशिषं वितीर्णवान् । तद्यथा
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy