SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ (२७) प्रस्तावना। देवमरिमयाणकुण्डली १सु० X ११ ७ चं० कुमुदचन्द्रोऽपि पत्तनमाजिग्मवान् । तत्र श्रीसिद्धराजे सभापती सति, ११८१ वैक्रमे वर्षे वैशाखपूर्णिमादिने तयोर्वादारम्भः संबभूव । पणबन्धश्चायमजनि पणबन्धः १-वादे यदि कुमुदचन्द्रः पराभूयेत तदा तेन गुर्जरदेशत्यागो विधेयः । २-देवसूरिश्चेत् पराभूयेत तदा स गुर्जरदेशीयश्वेताम्बरैः सह दिगम्बरमतमङ्गोकुर्यादिति । ११. प्रयाणग्रहप्रतिपादक लोकस्वयं प्रभावकचरित्रे ततः सूरिदिने शुद्ध मेषलग्ने रखी स्थिते । सप्तमस्थे शशाके च षष्ठे राहौ रिपुहि ॥ १३६ ॥ अनेन श्लोकेन ज्ञायते बद्देवरिणा चैत्र शुक्लपूर्णिमायां तत्समीपवर्तिनि ना दिने प्रातः प्रयाणमकारीति ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy