________________
(२७)
प्रस्तावना। देवमरिमयाणकुण्डली
१सु०
X
११
७ चं०
कुमुदचन्द्रोऽपि पत्तनमाजिग्मवान् । तत्र श्रीसिद्धराजे सभापती सति, ११८१ वैक्रमे वर्षे वैशाखपूर्णिमादिने तयोर्वादारम्भः संबभूव । पणबन्धश्चायमजनि
पणबन्धः १-वादे यदि कुमुदचन्द्रः पराभूयेत तदा तेन गुर्जरदेशत्यागो विधेयः ।
२-देवसूरिश्चेत् पराभूयेत तदा स गुर्जरदेशीयश्वेताम्बरैः सह दिगम्बरमतमङ्गोकुर्यादिति । ११. प्रयाणग्रहप्रतिपादक लोकस्वयं प्रभावकचरित्रे
ततः सूरिदिने शुद्ध मेषलग्ने रखी स्थिते ।
सप्तमस्थे शशाके च षष्ठे राहौ रिपुहि ॥ १३६ ॥ अनेन श्लोकेन ज्ञायते बद्देवरिणा चैत्र शुक्लपूर्णिमायां तत्समीपवर्तिनि ना दिने प्रातः प्रयाणमकारीति ।