________________
प्रस्तावना ।
( १९ ) दिगम्बराणां दर्शन विषये प्रायः समानसिद्धान्तत्वात् प्रमाणस्य लक्षणसंख्या-विषय-फल- तदाभासादीनां सूत्रपद्धत्याश्व साम्यं द्वयोरपि ग्रन्थयोर्मध्ये वरीवर्ति । एतत्साम्यं समीक्ष्य कोऽपि दुस्साहसाद् यद्येवं कथयेद् यत् 'वादिदेवसूरिणा परीक्षामुखात् सूत्राणि संगृहीतानि तद्रचना कौशलं वा तस्मादासादितमिति' तदा तस्य तद् दुःसाहसप्रलपितत्वान कक्षीकरणा प्रेक्षादक्षाणाम् । न हि किञ्चित्साधर्म्यमात्रेणैतत् संप्रहस्तदनुकरणता वा सिध्यति, अतिप्रसङ्गात्, अन्यथा जैनेन्द्र प्रक्रियादिव्याकरणप्रन्येष्वपि पाणिन्यादिसूत्र सादृश्यदर्शनात् तत्रापि पाणिनीय व्याकरणादितः तत् - सूत्रसंग्रहानुकरणतापत्तिः कथं न स्यात् ? तुल्ययोगक्षेमव्वात् । किञ्चानेकवा दिजिष्णुर्धिषणानिराकृत घिषण धिषणश्चतुरशीतिसहस्रश्लोकात्मकस्याद्वादरत्नाकर महावादग्रन्थस्य रचयिता श्रीवादिदेवसूरिरपरस्य सूत्राणि तद्रचनाकौशलं वा गृह्णीयादिति कः खलु कोविदः श्रद्दधीत ?
अस्य ग्रन्थस्य नामधेयम्
श्रीवादिदेवसूरिणा सूत्ररूपो यो ग्रन्थो ग्रथितस्तस्य " प्रमाणनयतत्वालोकालङ्कारः" इति नाम साम्प्रतं सर्वत्र प्रसिद्धमास्ते, परन्तु
२८. शेषं श्वेताम्बरस्तुल्यमाचारे दैवते गुरौ । श्वेताम्बरप्रणीतानि तर्कशास्त्राणि मन्वते ॥ २७ ॥ स्याद्वादविद्याविद्योतात् प्रायः साधमिका अमी ॥ २८ ॥ - राजशेखरीयषड्दर्शनसमुश्वयः ।
२९. संस्कृतभाषायां सर्वतः प्रथममुमास्त्रातिपादेः सूत्रनिर्माणपद्धति -
राराता ।