SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सू० ५६-५८ ] षष्ठः परिच्छेदः ९५ निर्णीता विपक्षे वृत्तिर्यस्यासौ निर्णीतविपक्षवृत्तिकः । संदिग्धा विपक्षे वृत्तिर्यस्य स संदिग्धविपक्षवृत्तिकः । अयमर्थः - यस्य हेतोर्विपक्षे साध्याभावाघिकरणे वृत्तिर्निश्चीयते निर्णीत विपक्षवृत्तिकोऽनैकान्तिकः । यस्य तु विपक्षे वृत्तिः सन्दिह्यते स सन्दिग्धविपक्षवृत्तिकोऽनैकान्तिक इति ॥ ५५ ॥ शब्दः, प्रमेय निर्णीतविपक्षवृत्तिको यथा - नित्यः त्वात् ॥ ५६ ॥ " शब्दो नित्यः, प्रमेयत्वात्' इत्यस्मिन्ननुमाने प्रमेयत्व हेतोर्विपक्षे नित्यत्वाभावाघिकरणेऽनित्ये घटादौ वृत्तिर्निर्णीयते, अतो भवति सन्देहः किमयं हेतुर्नित्यत्वेन व्याप्त उताऽनित्यत्वेनेति । तथा चाऽविनाभावस्य सन्देहादयं हेतुर्निर्णीत विपक्षवृत्तिकोऽनैकान्तिक इत्यर्थः ॥ ५६ ॥ संदिग्ध विपक्षवृत्तिको यथा- विवादपदाऽऽपन्नः पुरुषः सर्वज्ञो न भवति, वक्तृत्वात् ॥ ५७ ॥ अस्मिन्ननुमाने "वक्तृत्वात्” इति हेतोर्विपक्षे सर्वज्ञे वृत्ति: संदि - ह्यते, 'किं सर्वज्ञे वक्तृत्वं वर्तते न वा' ? इति । तस्मादयं हेतुः संदिग्ध - विपक्षवृत्तिकोऽनैकान्तिक इति ॥ ५७ ॥ अथ दृष्टान्ताऽऽभासान् प्रदर्शयन्ति - साधर्म्येण दृष्टान्ताऽऽभासो नवप्रकारः ॥ ५८ ॥ साधर्म्य - वैधर्म्यभेदेन दृष्टान्तस्य द्विविधत्वं प्राक् प्रदर्शितम् । १. वृत्तिकश्च क । २ विवादापचपुमान् स ख । ३ तृतीयपरिछेदे ४४ सूत्रे, पृ० ५२ ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy