SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सू०४६] पष्ठः परिच्छेदः स्ववचने प्रामाण्यग्रह एव नास्ति तर्हि तस्य परप्रत्यायनाय शब्दोच्चारणे प्रवृत्तिरेव न स्यात्, प्रवृत्तौ तु स्ववचने प्रामाण्यग्रहस्याऽऽवश्यकत्वाद् 'नास्ति प्रमेयपरिच्छेदकं प्रमाणम्' इति प्रतिज्ञा स्ववचनेनैव व्याहता भवतीति भावः । एवं निरन्तरमहं मौनी' इत्याद्यपि दृश्यम् । स्मरणनिराकृतसाध्यधर्मविशेषणो यथा-'स सहकारतरुः फलशून्यः' इति कस्यचित् प्रतिज्ञा, सहकारतरं यः फलविशिष्टत्वेन स्मरति, तस्य स्मरणेन निराक्रियते । प्रत्यभिज्ञानिराकृतसाध्यधर्मविशेषणो यथासदृशेऽपि कचन वस्तुनि कश्चनोर्वतासामान्यभ्रान्त्या प्रतिज्ञां कुरुते 'तदेवेदम्' इति तस्येयं प्रतिज्ञा तिर्यक्सामान्यावलम्बिना 'तेन सदृशम्' इति प्रत्यभिज्ञानेन बाध्यते । तर्कनिराकृतसाध्यधर्मविशेषणो यथा-'यो यस्तत्पुत्रः स स श्याम इति व्याप्तिः समीचीना' इत्ययं पक्षः 'यो जनन्युपभुक्तशाकाचाहारपरिणामपूर्वकस्तत्पुत्रः स श्यामः' इति व्याप्तिग्राहकेण सम्यक्तण व्याहन्यते ॥ ४५ ॥ अनभीप्सितसाध्यधर्मविशेषणो यथा-स्याद्वादिनः शाश्चतिक एव कलशादिरशाश्वतिक एव वेति वदतः ॥ ४६॥ स्याद्वादिभिस्तावत् पदार्थानां कथश्चिन्नित्यानित्यत्वमेवाङ्गीकृतं तथापि कदाचिदसौ स्याद्वादी सभाक्षोभादिना 'घटो नित्य एवं' अथवा 'घटोऽनित्य एवं' इति प्रतिज्ञां करोति तदा तस्येयं प्रतिज्ञाऽनभीप्सितसाध्यधर्मविशेषणदोषेण दूषिता भवति, स्याद्वादिनो हि सर्वत्र वस्तुनि नित्यत्वकान्तोऽनित्यत्वैकान्तो वा नाभीप्सितः ॥ ४६॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy