________________
खू० ३४-३८]
उदाहरन्ति --
षष्ठः परिच्छेदः
यमलकजातवत् ॥ ३४॥
अयं भावः - एकस्या एव स्त्रियाः सहोत्पन्नयोः पुत्रयोर्मध्याद् यत्र 'अयं द्वितीयेन तुल्यः' इति ज्ञातव्यमस्ति तत्र 'स एवायम्' इति ज्ञानम्, यत्र स एवायम्' इति जिज्ञासा वर्तते तत्र तेन तुल्यो - यम्' इति ज्ञानं प्रत्यभिज्ञाऽऽभासमिति ॥ ३४॥
असत्यामपि व्याप्तौ तदवभासस्तर्काभासः || ३५॥ अव्याप्तौ व्याप्तिज्ञानं तर्काऽऽभास इत्यर्थः ॥ ३५ ॥
स श्यामः, मैत्रतनयत्वाद् इत्यत्र यात्रान्मैत्रतनयः स श्याम इति यथा ॥ ३६ ॥
२
'सश्यामः, मैत्रतनयत्वात्' इत्यस्मिन्ननुमाने हेतोः सोपाधिकत्वात् साध्येन श्यामत्वेन सह व्याप्तिर्नास्ति तथापि यत्र यत्र मैत्रतनयत्वं तत्र तत्र श्यामत्वम्' इत्याकारकं यत् तत्र व्याप्तिज्ञानमुन्मज्जति स तर्काssभास इत्यर्थः ॥ ३६ ॥
पक्षाऽऽभासादिसमुत्थं ज्ञानमनुमानाऽऽभासमवसेयम् ॥ ३७ ॥
अत्राऽऽदिपदेन हेत्वाभास-दृष्टान्ताऽऽभासोपनयाऽऽभास-निगम
नाऽऽभासानां संग्रहः । स्पष्टमन्यत् ॥ ३७ ॥
तत्र प्रतीत-निराकृतानभीप्सित साध्यधर्मविशेषणास्त्रयः पक्षाऽऽभासाः ॥ ३८ ॥