SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः । यत् प्रमाणेन प्रसाध्यते तदस्य फलम् ॥ १ ॥ प्रमाणेन हि अज्ञाननिवृत्त्यादिकं साध्यतेऽतस्तदेव अस्य - प्रमाणस्य फलमिति भावः ॥ १ ॥ तेद् द्विविधमानन्तर्येण पारम्पर्येण च ॥ २ ॥ प्रमाणस्य फलं द्विविधं आनन्तर्येण पारम्पर्येण च अध्यवहितं व्यवहितं चेत्यर्थः ॥ २ ॥ तत्राऽनन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥ ३ ॥ सर्वप्रमाणनामव्यवहितफलमज्ञाननिवृत्तिः, सा च स्व-परव्यवसायरूपा, यथा-घटध्वंसः कपालसमुदायात्मकः, तथैवाज्ञानस्य निवृत्ति:ध्वंसोऽपि स्व- परनिश्चयात्मक इति भावः ॥ ३॥ पारम्पर्येण केवलज्ञानस्य तावत् फलमौदासीन्यम् ॥ ४॥ केवलज्ञानस्य साक्षात्फलमज्ञाननिवृत्तिः । परम्पराफलं तु औदासीन्यं-सर्वपदार्थेषु उपेक्षा । हेयस्य परित्यक्तत्वादुपादेयस्य चोपादानात् सिद्धप्रयोजनत्वाद्, उपेक्षैव भवति, परम्पराफलं केवलिनामिति भावः #| 8 || शेषप्रमाणानां पुनरुपादानहानोपेक्षा बुद्धयः ॥ ५ ॥ १. तद्विधाऽन ख ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy