SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ पञ्चमः परिच्छेदः पर्यायस्तु क्रमभावी यथा * तत्रैव सुखदुःखादिः ॥ ८ ॥ सू०८] ७७ सुख-दुःख-हर्ष-विषादादयो ये धर्मा आत्मनि समकालं न स्थातुमर्हन्ति किन्तु क्रमेणैव भवन्ति ते पर्यायशब्दाभिधेया इत्यर्थः ॥ ८ ॥ इति बालबोधिन्याख्यया टिप्पण्या विभूषिते श्रीवादिदेवसूरि संन्धे प्रमाणनयतत्त्वालोके प्रत्यक्षस्वरूपनिर्णायको पञ्चमः परिच्छेदः । 1 * आत्मन्येव । अस्मिन् बहुवक्तव्यतया स्वल्पसूत्रे ऽप्ययं परिच्छेदः पृथकूपरिच्छेदत्वेन निर्धारितः, यथा - साहित्यदर्पणे पञ्चमपरिच्छेदः । स्याद्वादरत्नाकरनाम्न्यां स्वोपज्ञटीकायां प्रस्तुताष्टमसूत्रोपरि पश्चसहस्राधिकलोकप्रमिता टीका श्रीवादिदेवसूरिकृता मुद्रिता तूपलभ्यते । संशोधकःहिमांशु विनयः ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy