SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पञ्चमः परिच्छेदः । तस्य विषयः सामान्य-विशेषाद्यनेकान्तात्मकं वस्तु ॥ १ ॥ तस्य - प्रमाणस्य | अत्रेदं बोध्यं सत्ताऽद्वैतवादिनो वेदान्तिनः सामान्यमेव तत्त्वमङ्गीकुर्वन्ति न तु विशेषरूपम् । बौद्धाश्च विशेषानेव स्वीकुर्वन्ति न तु सामान्यम् । नैयायिकाश्च यद्यपि सामान्यं विशेषाश्चेत्युभयमपि प्रमाणयन्ति तथाऽपि तयोः सर्वथा पृथग्भावमभ्युपगच्छन्ति । तदेतत् पक्षत्रयमपि न समीचीनम्, सामान्य विशेषात्मकस्यैव वस्तुनः प्रमाणेन प्रतीयमानत्वाद्, नहि गौरित्युक्ते सामान्यमेव प्रतीयते विशेष एव वा, अपि तु यथा खुर- ककुत्-सारना- लाङ्गूट - विषाणाद्यवयवसंपन्न वस्तुरूपं सामान्यं सर्वव्यक्त्यनुयायि प्रतीयते तथैव महिष्या दिव्यावृत्तिरपि प्रतीयते, नहि सामान्यं विहाय विशेषः कुत्रचिदुपलभ्यते विशेषं विहाय सामान्यं वा । तदुक्रम्—— " निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि ॥ 99 * तदेवं वस्तुनः सामान्य- विशेषात्मकत्वस्य प्रतीयमानत्वेऽपि तदु **लो के 1ऽयं रत्नाकर रावतारिका स्याद्वादमञ्जयादिबहुषु प्रन्येषु दृश्यते, परं केन संहृब्धः ? इति तु न निश्चीयते मया, निश्चायक प्रमाणानुपलब्धेः । संशोधकः - मुनि हिमांशु विजयः ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy