SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोके [सू० ३४-३७ भत्र हेतुं प्रदशर्यन्ति इतरथाऽपि संवेदनात् ॥ ३४ ॥ प्रथमभङ्गादिषु विध्यादिप्राधान्येनापि शब्दस्य प्रतीयमानत्वात् षष्टभङ्गैकान्तोऽपि न समीचीन इति भावः ॥ ३४ ॥ क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्चा वाचकश्च ध्वनि न्यथेत्यपि मिथ्या ॥३५॥ 'कमापितोभयत्वविशिष्टावक्तव्यस्वभावस्य वस्तुन एव वाचकः शब्दः' इत्यपि मिथ्या ॥ ३५ ॥ अत्र बीजमाख्यान्तिविधिमात्रादिप्रधानतयापि तस्य प्रसिद्धः॥३६॥ 'स्यादस्त्येव घटः ' ' स्यानास्त्येव घटः' इति विध्यादिप्राधान्येनापि शब्दस्य प्रतीयमानत्वात् सप्तमभङ्गैकान्तोऽपि न युक्त इत्यर्थः ॥३६॥ एकत्र वस्तुनि विधीयमान-निषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसंगादसंगतव सप्तभङ्गीति' न चेतसि निधेयम् ॥ ३७॥ एकस्मिन् जीवादी वस्तुनि अनन्तानां विधीयमान-निषिध्यमानधर्माणां स्वीकृतत्वादनन्ता एव तत्प्रतिपादकवचनमार्गाः स्युः कथं सप्तैव भङ्गाः ? इति मनसि न करणीयम् ॥ ३७॥ १. ति चेतसि न नि° ख ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy