SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ गोष्ठामाहिलज्ञातम्। २८५ समस्तयोरपि तयोस्तेन ग्रहणात् । फल्गुरक्षितं तु प्रति तिलघटकल्पोऽहं सम्पन्नः, सर्वयोरपि सूत्रार्थयोस्तेनाऽग्रहणात् । गोष्ठामाहिलं तु प्रति घृतघटकल्पोऽहमभूवम्, बहुतरयोः सूत्रार्थयोर्ममापि पार्वेऽवस्थानात् । तस्माद् मद्गताशेषसूत्रार्थसम्पन्नत्वाद् दुर्बलिकापुष्यमित्र एव भवतां सूरिर्भवतु । ततः ‘इच्छामः' इति भणित्वा तैः सर्वैरपि प्रतिपन्नमिदम् । ...इत्याद्यनुशास्ति पक्षद्वयस्यापि दत्त्वा भक्तं प्रत्याख्याय देवलोकमुपगताः सूरयः । गोष्ठामाहिलेन च श्रुतमिदं यथा - 'गुरवः परलोकं गताः ।' ततो मथुरातः समागतेन पृष्टमनेन यथा - 'को गणधरः स्वपदे सूरिभिनिवेशितः ?' ततः सर्वोऽपि वल्लादिघटप्ररूपणादिको व्यतिकरः समाकर्णितो लोकात् । तच्छ्रवणाच्चातीव दूनोऽसौ स्थित्वा पृथक् प्रतिश्रये दुर्बलिकापुष्यमित्रोपाश्रये तच्चर्योपलम्भार्थं गतः ....दुर्बलिकापुष्यमित्रसमीपे चाभिमानतो न किञ्चित् शृणोति, किन्तु व्याख्यानमण्डलिकास्थितस्य चिन्तनिकां कुर्वतो विन्ध्यस्यान्तिके समाकर्णयति । अन्यदा चाष्टम-नवमपूर्वयोः कर्म-प्रत्याख्यानविचारेऽभिनिवेशाद् विप्रतिपन्नो वक्ष्यमाणनीत्या निह्नवो जात इति ।....गुरुणा स्वयमाभिमुख्येनोक्त इति ।। एवं युक्तिभिः प्रज्ञाप्यमानो यावदसौ न किमपि श्रद्धत्ते, तावत् पुष्यमित्राचार्यैरन्यगच्छगतबहुश्रुतस्थविराणामन्तिके नीतः । ततस्तैरप्युक्तोऽसौ यादृशं सूरयः प्ररूपयन्ति, आर्यरक्षितसूरिभिरपि तादृशमेव प्ररूपितम्, न हीनाधिकम् । ततो गोष्ठामाहिलेनोक्तम् - किं यूयमृषयो जानीथ ? तीर्थकरैस्तादृशमेव प्ररूपितम्, यादृशमहं प्ररूपयामि । ततः स्थविरैरुक्तम् - मिथ्याभिनिविष्टो मा कार्षीस्तीर्थकराशातनाम्, न किमपि त्वं जानासि । ततः सर्वविप्रतिपन्ने तस्मिन् सर्वैरपि तैः બધા સૂત્ર-અર્થ તેણે લઈ લીધા છે. ફલ્યુરક્ષિત માટે હું તેલના ઘડા જેવો છું, કેમકે તેણે બધું લીધું નથી. ગોષ્ઠામાહિલ માટે હું ઘીના ઘડા જેવો છું. તેણે ઘણું ગ્રહણ નથી કર્યું. માટે બધા સુત્ર અર્થને ધારણ કરતો હોવાથી દુર્બલિકાપુષ્યમિત્ર જ સૂરિ થાવ. બધાએ સ્વીકાર્યું. ગુરુએ આચાર્યપદવી આપી. પછી તેઓ દેવલોક થયા. ગોષ્ઠામાહિલે સાંભળ્યું કે ગુરુ પરલોક સીધાવ્યા છે. તે મથુરાથી આવ્યા. ગુરુ દુર્બલિકાપુષ્યમિત્રને પોતાની પાટ સોંપી ગયા છે, એ જાણી તેમનું મન દુભાયું. તે જુદા ઉપાશ્રયમાં રહ્યા. દુર્બલિકાપુષ્યમિત્ર પાસે તે કશું સાંભળતા નથી, વિષ્ણુ પાસે બધું સાંભળે છે. એકવાર ૮મા-૯માં પૂર્વમાં કર્મ-પચ્ચખાણના વિચારમાં કદાગ્રહ થવાથી નિદ્ભવ થયા. સૂરિજી સમજાવે છે છતાં નથી માનતા. અન્યગચ્છના બહુશ્રુત સ્થવિરો પણ
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy