SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीसिदहेमचन्द्रशब्दानुशासनम् अनयोयुवायोः प्राग्जितीये स्वरादी विषये 'लुब् वा' स्यात् । गार्गीयाः, गाायणीया वा; हौत्रीयाः, हौत्रायणीया वा ॥१३८॥ द्रीलो वा ।६।११३९॥ द्रीअन्तात् परस्य 'युवार्थस्य लुब् वा' स्यात् । औदुम्बरिः, औदुम्बरायणो वा ॥१३९॥ बिदा दणिोः ।६।१।१४०॥ जिद् आर्षश्च योऽपत्यप्रत्ययस्तदन्तात् परस्य यूनि 'अण इञश्च लुप्' स्यात् । तैकायनिः पिता, तैकायनिः पुत्रः, वाशिष्ठः पिता, वाशिष्ठः पुत्रः ॥१४०॥ अब्राह्मणात् ।६।१।१४१॥ अब्राह्मणाद् वृद्धप्रत्ययान्ताद् 'युवार्थस्य लुप् स्यात् । आगः पिता, आङ्गः पुत्रः । अब्राह्मणादिति किम् ? गार्यः पिता, गाायणः पुत्रः ॥१४१।। पैलाऽऽदेः ।६।११४२॥ एभ्यो यूनि 'प्रत्ययस्य लुप्' स्यात् । पैल: पिता, पैल: पुत्रः; शालहिः पिता, शालहिः पुत्रः ॥१४२॥ ___प्राच्येत्रोऽतौल्वल्यादेः ।६।१।१४३॥ प्राच्यगोत्रे इअन्तात् तौल्वल्यादिवर्जाद् यूनि 'प्रत्ययस्य लुप्' स्यात् । पानागारिः पिता, पानागारिः पुत्रः; मान्यरेषणिः पिता, मान्यरेषणिः पुत्रः । प्राच्य इति किम् ? दाक्षिः पिता, दाक्षायणः पुत्रः । तौल्वल्यादिवर्जनं किम् ? तौल्वलिः पिता, तौल्वलायनः पुत्रः ।।१४३॥ प्रत्याचार्यत्रीहेमवनाविरचितायां सिखारेमचनामिपानस्वोपनशब्दानुशासन मुश्ती पठस्याप्यायल्प प्रमः पादः समासः ॥६॥ श्रीविक्रमादित्यनरेश्वरस्य, त्वया न किधित प्रकृतं नरेन्द्र ।।
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy