SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ८८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् यथासंख्यं राजा-ऽपत्ये च 'द्रियः' स्यात् । आम्बट्यो राजाऽपत्यं वा, एवंनैषध्यः, कौरव्यः, आवन्त्यः, कौशल्यः, आजाधः ॥११८॥ 1919१९॥ पाण्डो राष्ट्र-सत्रियार्थात् सरूपाद् यथासंख्यं राजाऽपत्ये च 'द्रिड्यण' स्यात् । पाण्ड्यो राजाऽपत्यं वा ।।११९॥ शकादिभ्यो नेर्लुप् ।६।१।१२०॥ एभ्यः परस्य 'द्रिसंज्ञकस्य लुप्' स्यात् । शको राजाऽपत्यं वा, एवंयवनः ॥१२०॥ कुन्त्यवन्तेः स्त्रियाम् ।६।१।१२१॥ आभ्यां परस्य 'द्रेय॑स्य लुप्' स्यात्, स्त्रियामर्थे । कुन्ती अपत्यम्, एवम्अवन्ती । स्त्रियामिति किम् ? कौन्त्यः ।।१२१॥ कुरोर्वा ।६।१।१२२॥ कुरो-';य॑स्य स्त्रियां लुप् वा' स्यात् । कुरू: अपत्यम्, कौरव्यायणी ॥१२२।। देरञणोऽप्राच्य-भगदिः ।६।१।१२३॥ प्राच्यान् भर्गादींश्च मुक्त्वाऽन्यस्मा- 'दञोऽणश्च द्रेः स्त्रियां लुप' स्यात् । शूरसेनी अपत्यम्, एवं- मद्री । प्राच्यादिवर्जनं किम् ? पाञ्चाली, भार्गी ॥१२३॥ बहुष्वस्त्रियाम् ।६।१।१२४॥ व्यन्तस्य बह्वर्थस्य यो 'द्रिस्तस्याऽस्त्रियां लुप्' स्यात् । पञ्चाला राजानोऽपत्यानि वा । अस्त्रियामिति किम् ? पाञ्चाल्यः ।।१२४|| यस्कादेोत्रे ।६।१।१२५॥ एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यस्कादे-'र्यः प्रत्ययस्तस्याऽस्त्रियां
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy