SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् सौयामायनि-यामुन्दायनि-वाायणेरीयश्च वा 1६1१1१०६॥ एभ्यः सौवीरवृद्धवृत्तिभ्यो यनि 'ईयेकणी वा' स्यातां निन्दायाम् । सौयामायनीयः; सौयामायनिकः, सौयामायनिर्वा निन्द्यो युवा; एवं-यामुन्दायनीयः, यामुन्दायनिकः, यामुन्दायनिर्वा; वार्ष्यायणीयः, वार्ष्यायणिकः, वार्ष्यायणि ॥१०६।। तिकादेरायनि ।६।११०७॥ एभ्योऽपत्ये 'आयनिञ् स्यात् । तैकायनिः, कैतवायनिः ॥१०७॥ दगु-कोशल-कार-छाग-वृषाद् यादिः ।६।११०८॥ एभ्योऽपत्ये ‘यादिरायनिञ् स्यात् । दागव्यायनि., कौशल्यायनिः, कार्याियणिः, छाग्यायनिः, वार्ष्यायणिः ।।१०८॥ द्विस्वरादणः ।६।११०९॥ द्विस्वरादणन्तादपत्ये 'आयनिज् स्यात् । कायिणिः ॥१०९॥ __ अवृद्धाद् दोर्नवा 1६191११०॥ अवृद्धर्याद् दोरपत्ये 'आयनिञ् वा स्यात् । आम्रगुप्तायनिः, आम्रगुप्तिः ॥११०॥ पुत्रान्तात् ।६।१११११॥ पुत्रान्ताद् दोरपत्ये 'आयनिञ् वा स्यात् । गार्गीपुत्रायणिः, गार्गीपुत्रिः ।।१११॥ चर्मि-वर्मि-गारेट-कार्कट्य-काक-उहा-वाकिनाच कश्चा न्तोऽन्त्यस्वरात 1६191११२॥ एभ्यः पुत्रान्ताच दोरपत्ये 'आयनिञ् वा स्यात्, तद्योगे 'कश्चान्तो'-ऽन्त्य
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy