SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८४ श्रीसिद्धहेमचन्द्रशदानुशासनम् प्रातुः स्वसुश्चापत्ये 'ईयः' स्यात् । भ्रात्रीयः, स्वनीयः ।।८९॥ मातृ-पित्रादेर्डेयणीयणौ ।६।१।९०॥ मातृपितृशब्दावादी यस्य स्वतन्तस्य तस्मादपत्ये 'डेयणीयणी' स्याताम् मातृष्वसेयः, मातृष्वनीयः; पैतृष्वसेयः, पैतृष्वनीयः ॥१०॥ श्वशुराद् यः ।६।१।९१॥ अस्मादपत्ये 'यः' स्यात् । श्वशुर्यः ॥९१॥ जातौ राज्ञः ।६११९२॥ राज्ञोऽपत्ये जातो गम्यायां 'यः' स्यात् । राजन्यः, क्षत्रीया जातिश्चेत् ॥९२१ क्षत्रादियः ।६।१।९३॥ क्षत्रादपत्ये जातावियः स्यात् । क्षत्रियः, जातिश्चेत् ॥१३॥ मनोर्याऽणौ षश्चान्तः ।६।१।९४॥ मनोरपत्ये 'याऽणौ' स्यातां, तद्योगे 'पश्चान्तः' जातौ गम्यायाम् । मनुष्याः मानुषाः ॥१४॥ माणवः कुत्सायाम् ।६।१।९५॥ मनोरपत्येऽणि कुत्सायां नो 'णः' स्यात् । मनोरपत्यं मूढं माणवः ॥९५॥ कुलादीनः ।।१९६॥ कुलान्तात् केवलकुलाच्याऽपत्ये 'ईनः' स्यात् । बहुकुलीनः, कुलीनः ॥९६।। यैयकत्रावसमासे वा ।६।१।९७॥ कुलान्तात् कुलाचापत्ये ‘य एयकञ् वा' स्यात्, न चेदसी समासे । कुल्यः, कौलेयकः, कुलीनः; बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः । असमास इति किम् ? आद्यकुलीनः ॥९७|| दुष्कुलादेयण वा ।६।१।९८॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy