SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ____ ८२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् द्विस्वरादनयाः ।।१७१॥ द्विस्वराद् झ्याप्-त्यूङन्तादनद्यर्थादपत्ये 'एयण' स्यात् । दात्तेयः । अनद्या इति किम् ? सैप्रः ॥७॥ इतोऽनिञः ।६।१।७२॥ इञ्वर्जेदन्ताद् द्विस्वरादपत्ये 'एयण' स्यात् । नाभेयः । अनिञ इति किम् ? दाक्षायणः । द्विस्वरादित्येव- मारीचः ॥७२॥ शुभ्राऽऽदिभ्यः ।६।१७३॥ एभ्योऽपत्ये 'एयण' स्यात् । शौप्रेयः, वैष्टपुरेयः ॥७३॥ श्याम-लक्षणाद् वाशिष्ठे ।६।११७४॥ आभ्यां वाशिष्ठेऽपत्ये 'एयण' स्यात् । श्यामेयः, लाक्षणेयो वाशिष्ठः ॥७४।। विकर्ण-कुषीतकात् काश्यपे ।६।१७५॥ आभ्यां काश्यपेऽपत्ये 'एयण् स्यात् । वैकर्णेयः, कौषीतकेयः काश्यपः ॥ च ।६१७६॥ ध्रुवोऽपत्ये 'एयण' स्यात्, ध्रुवश्च 'मृत्' । प्रौवेयः ॥७६॥ कल्याण्यादेरिन् चाऽन्तस्य ।६।१७७॥ एभ्योऽपत्ये 'एयण' स्यात्, अन्तस्य चेन्' । काल्याणिनेयः, सौभागिनेयः ॥७७॥ कुलटाया वा ।६.१७८॥ अस्मादपत्ये “एयण् स्यात्, तद्योगे 'चान्तस्येन् वा' । कौलटिनेयः, कौलटेयः ॥७॥ चटकाणैरः, स्त्रियां तु लुप् ।६।१७९॥ अस्मादपत्ये 'गैरः' स्यात्, ख्यर्यस्य च गैरस्य 'लुप्' । चाटकैरः, चटकाः ॥७९॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy