SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७९ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् कुजादेयिन्यः ।६।१।४७॥ कुमादेः षष्ठ्यन्ताद् वृद्धे 'आयन्यः' स्यात् । कौञ्जायन्यः, ब्राध्नायन्यः ॥ स्त्रीबहुष्वायनञ् ।६।१।४८॥ कुआदेः षष्ठ्यन्ताद् बहुत्वविशिष्टे वृद्धे स्त्रियां वाऽबहुत्वेऽ-'प्यायनञ्' स्यात् । कौशायनी, कौसायनाः ॥४८॥ अश्वादेः ।१।४९॥ अश्वादेर्वृद्ध 'आयनञ्' स्यात् । आश्वायनः शाजायनः ॥४९॥ शप-भरद्वाजादात्रेये ।६।१।५०॥ आभ्यामात्रेये वृद्धे 'आयनञ् स्यात् । शापायनः, भारद्वाजायन आत्रेयः ॥५०॥ भर्गात् त्रैगर्ते ।६।१।५१॥ मर्गात् गर्ने वृद्धे 'आयनञ्' स्यात् । भार्गायणस्वैगर्तः ॥५१॥ आत्रेयाद् भारद्वाजे ।६।१।५२॥ अस्माद् भारद्वाजे यूनि 'आयन' स्यात् । आत्रेयायणो भारद्वाजः ॥५२॥ नडादिभ्य आयनण् ।६।११५३॥ एभ्यो वृद्धे 'आयनण' स्यात् । नाडायनः, चारायणः ॥५३॥ यमिञः ।।११५४॥ वृद्धे यौ यजिजी तदन्ताद् यूनि 'आयनण्' स्यात् । गाग्र्यायणः, दाक्षायणः ॥५४॥ हरितादेरलः ।६।११५५॥ वृद्धे योऽञ् तदन्तात् हरितादेयूनि आयनण्' स्यात् । हारितायनः, कैन्दासायनः ॥५५॥ क्रोष्ट-शलकोठेक् च ।६।१५६॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy