SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७८ ७८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् चाऽक १६१३८॥ एभ्योऽपत्ये 'इज्' स्यात्, तद्योगे चैषामन्तस्या-'क्' । वैयासकिः, वारुटकि सौधातकिः, नैषादकिः, बैम्बकिः, चाण्डालकिः ॥३८|| पुनर्भू-पुत्र-दुहित-ननान्दुरनन्तरेऽञ् ।६।१।३९॥ एभ्यः षष्ठ्यन्तेभ्योऽनन्तरेऽपत्ये 'ऽञ्' स्यात् । पौनर्भवः, पौत्रः, दौहित्रः, नानान्द्रः ॥३९॥ परस्रियाः परशुधाऽसावण्ये ।६।१४०॥ परस्त्रिया अनन्तरेऽपत्ये-'ऽञ् स्यात्, तद्योगेऽस्य 'परशुश्च न चेदसौ पुंसा । सजातीया । पारशवः । असावर्ण्य इति किम् ? पारस्त्रैणेयः ॥४०॥ बिदादेवृद्धे ।६।११४१॥ एभ्यो वृद्धेऽपत्ये-'ऽञ् स्यात् । बैदः, और्वः ॥४१॥ गगदिर्यञ् ।६।१।४२॥ एभ्यः षष्ठ्यन्तेभ्यो वृद्धेऽपत्ये 'य' स्यात् । गार्यः । वात्स्यः ॥४२॥ मधु-बभ्रोब्राह्मण-कौशिके १६१४३॥ आभ्यां ययासंख्यं ब्राह्मणे कौशिके च वृद्धेऽपत्ये 'यञ् स्यात् । माधव्यो ब्राह्मणः, ब्राम्रव्यः कौशिकः ॥४३॥ कपि-बोधादाङ्गिरसे ।६।११४४॥ आभ्यामाङ्गिरसे वृद्धेऽपत्ये 'यञ्' स्यात् । काप्यः, बौध्य आङ्गिरसः ||४|| वतण्डात् ।६।१।४५॥ अस्मादागिरसे वृद्धे 'यजेव' स्यात् । वातण्ड्य आङ्गिरसः ॥४५॥ स्त्रियां लुप् ।६।१।४६॥ वतण्डादाङ्गिरसे वृद्धे स्त्रियां 'यो लुप्' स्यात् । वतण्डी आङ्गिरसी ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy