SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीसियोपचन्द्रशदानुशासनम् एदोद् देश एवेयादौ ।६।१।९॥ देशार्थस्यैव यस्य स्वराणामादिरेदोच, स ईयादौ विधेये 'दुः' स्यात् । सैपुरिका सैपुरिकी; स्कौनगरिका, स्कौनगरिकी ॥९॥ प्राग्देशे ।६।१।१०॥ प्राग्देशार्यस्य स्वरेष्वादिरेदोच स ईयादौ कार्ये 'दुः' स्यात् । एणीपचनीयः गोनर्दीयः ॥१०॥ वा-ऽऽयात् ।।१।११॥ वेति, आधादिति च द्वयमधिकृतं स्यात, तेन तद्धितप्रसो पक्षे वाक्यसमासावपि सूत्रादौ च निर्दिष्टात् प्रत्ययः ।।११।। गोत्रोत्तरपदाद् गोत्रादिवाऽजिलाकात्य-हरितकात्यात् ।६।१।१२।। गोत्रमपत्यम्, जिहाकात्य-हरितकात्यवर्जाद् गोत्रप्रत्ययान्तोत्तरपदाद् ‘गोत्रप्रत्ययान्तादिव तद्धितः' स्यात् । यथा चारायणीयास्तथा कम्बल्चारायणीयाः । अजिहेत्यादीति किम् ? ययेह ईयः- कातीयाः, न तथा जैहाकाताः, हारितकाताः ।।१२।। प्राग जितादणू ।६।१।१३॥ प्राग जितोक्तेः पादत्रयं यावद् येऽस्तेि-'वण वा' स्यात् । औपगवः, माजिष्ठम् ।।१३॥ धनादेः पत्त्युः ।६।१।१४॥ धनादेः परो यः पतिस्तदन्तात् प्राग्जितीयेऽर्थे -ऽण् स्यात् । धानपतः, आश्वपतः ॥१४॥ अनिदम्यणपवादे च दित्यदित्यादित्य-यमपत्युत्तर पदाऽयः ।६।११५॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy