________________
७२
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
शक्याद्यर्थेषु इच्छाऽर्थेषु च धातुषु, समर्थार्थेषु नामसूपपदेषु च कर्मभृताद धातो-'स्तुम्' स्यात् । शक्नोति पारयति वा भोक्तुम्, एवं- धृष्णोति जानाति, आरभते, लभते, सहते, अर्हति, ग्लायति, घटते, अस्ति, समर्थ इच्छति वा भोक्तुम् ॥१०॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपजशब्दानुशासनलघुवृत्तौ पचमाध्यायस्यः चतुर्थः पादः समाप्तः ॥५॥४॥ क्षुण्णाः क्षोणिभृतामनेककटका भग्नाऽथ धारा ततः, कुण्ठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः ! ॥ आरुटबलप्रतापदहनः संप्राप्तधाराश्चिरात, पीत्वा मालवयोषिदश्रुसलिलं हन्ताऽयमेधिष्यते ॥२०॥
॥ इति पञ्चमोऽध्यायः ॥