SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् दतः ॥१८॥ इडोऽपादाने तु टिद् वा ।५।३।१९॥ इको भावा-ऽकों-'ज' स्यात् । स चापादाने 'वा टित' । अध्यायः उपाध्यायी, उपाध्यायः ॥१९॥ श्रो वायु-वर्ण-निवृत्ते ।५।३॥२०॥ श्रो भावा- कोरेष्वर्थेषु 'पञ् स्यात् । शारो वायुर्वर्णो वा, नीशारः प्रावरणम् ॥२०॥ निरमेः पू-ल्वः ५३॥२१॥ निरभिभ्यां यथासङ्ख्यमाभ्यां भावा-ऽकों-'' स्यात् । निष्पावः, अभिलावः ॥२१॥ रोरुपसर्गात् ॥५॥३॥२२॥ उपसर्गपूर्वाद् रौतेर्भावा-ऽकों-'ई' स्यात् । संरावः ॥२२॥ भूश्रयदोजल 1५।३॥२३॥ एग्य उपसर्गपूर्वेभ्यो भावा-5कत्रों-'रट् स्यात् । प्रभवः, संश्रयः, विघसः । उपसर्गादित्येव- भावः, श्रायः, घासः ॥२३॥ न्यादो नवा ॥५॥३॥२४॥ निपूर्वाददेरलि 'घस्लभावोऽतो दीर्घश्च वा स्यात् । न्यादः, निघसः ॥२४॥ सं-नि-युपाद् यमः ॥५॥३॥२५॥ एभ्य उपसर्गेभ्यः पराद् यमेावा-ऽकों-रल् वा' स्यात् । संयमः, संयामः; नियमः, नियामः; वियमः, वियामः; उपयमः, उपयामः ॥२५॥ नेद-गद-पठ-स्वन-क्वणः ।५।२६॥ निरुपसर्गात् परेभ्य एभ्यो भावाऽकत्रों-रल वा स्यात् । निनदः, निनादः;
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy