SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्यः परात् लषेः शीलादिसदर्थाद् 'घिनण्' स्यात् । विलाषी, अपलाषी अभिलाषी ||६०|| सम्-प्राद् वसात् |५|२|६१॥ आभ्यां पराद् वसतेः शीलादिसदर्थाद् 'घिनण्' स्यात् । संवासी प्रवासी ||६|| समत्यपाऽभि-व्यभेश्चरः | ५|२|६२ || एभ्यः परात् चरेः शीलादिसदर्थाद् 'घिनण्' स्यात् । सञ्चारी, अतिचारी अपचारी, अभिचारी, व्यभिचारी ॥ ६२ ॥ समनु - व्यवाद् रुधः | ५|२/६३ ॥ एभ्यः पराच्छीलादिसदर्थाद् रुधो 'घिनण्' स्यात् । संरोधी, अनुरोधी, विरोधी अवरोधी ||६३|| वेर्दहः |५|२|६४॥ विपूर्वात् शीलादिसदर्थाद् दहे ' - र्धिनण्' स्यात् । विदाही ||६४ || पर्देवि - मुहश्च |५|२|६५ ॥ परिपूर्वाभ्यां शीलादिसदर्थाभ्यामाभ्यां दहेश्च 'घिनण् स्यात् । परिदेवी, परिमोही परिदाही ||६५|| क्षिप - रटः |५|२|६६ ॥ परिपूर्वाभ्यामाभ्यां शीलादिसदर्थाभ्यां 'घिनण्' स्यात् । परिक्षेपी, परिराटी ॥ ६६ ॥ वादेश्च णकः | ५|२/६७॥ परिपूर्वात् शीलादिसदर्थाद् वादयतेः क्षिप-रटिभ्यां च 'णकः' स्यात् । परिवादक परिक्षेपकः, परिराटकः ॥६७॥ निन्द - हिंस-क्लिश-खाद- विनाशि-व्याभाषाऽसूयाऽनेक P
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy