SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् प्रयासी, आयासी ॥५२॥ मय-लपः २॥५३॥ प्रात् पराभ्यामाभ्यां शीलादिसदाभ्यां 'घिनण्' स्यात् । प्रमाथी, प्रलापी ॥५३॥ वेश्च द्रोः ।५।२१५४॥ वेः प्राच पराद् द्रोः शीलादिसदर्थाद् 'घिनण' स्यात् । विद्रावी, प्रद्रावी ॥५४॥ वि-परि-प्रात् सः ।५।२।५५॥ एभ्यः पराच्छीलादिसदर्थात् सर्ते-र्घिनण' स्यात् । विसारी, परिसारी, प्रसारी ॥५५॥ समः पृचैप्-चरेः ।५।२॥५६॥ शीलादिसदाभ्यां समः पराभ्यां पृणक्ति-ज्वरिभ्यां 'घिनण्' स्यात् । संपर्की, संज्वारी ॥५६॥ संवेः सृजः ।५।२।५७॥ शीलादिसदर्थात् संविभ्यां परात् सृजे '-र्घिनण्' स्यात् । संसर्गी, विसर्गी ॥ सं-परि-व्यनु-प्राद् वदः ।५।२।५८॥ शीलादिसददिभ्यः पराद् वदे र्धिनण् स्यात् । संवादी, परिवादी, विवादी, अनुवादी, प्रवादी ॥५८॥ वेर्विच-कत्य-सम्म-कष-कस-लस-हनः ।५।२।५९॥ शीलादिसवर्येभ्यो विपूर्वेभ्य एग्यो ‘घिनण् स्यात् । विवेकी, विकत्यी, वेसम्भी, विकाषी, विकासी, विलासी, विघाती ॥५९॥ व्यपाऊभेर्लषः ।५।२६०॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy