SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ - २६८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् कौशेयम् ।६।२॥३९॥ क्यनि ।४।३।११२॥ डिति यि शय् ।४।३।१०५।। क्ययाशीर्ये ।४।३।१०॥ तं नादिभिन्नैः ।३।११०५॥ क्यो वा ।४।३।८१॥ तक्तवतू ।५।१११७४॥ क्रमः ।४।४।५३॥ क्तयोः ।४।४।४०॥ क्रमः क्त्वि वा ।४।१।१०६॥ क्तयोरनुपसर्गस्य ।४।१।९२॥ क्रमो दीर्घः परस्मै ।४।२।१०९।। क्तयोरसदाधारे ।२।२।९१॥ क्रमोऽनुपसर्गात् ॥३३॥४७॥ ताः ।३।१।१५१॥ क्रय्यः क्रयार्थे ।४।३।९१॥ ताच नाम्नि वा ।२।४।२८॥ क्रव्यात्- क्रव्या-दौ ।५।११५१॥ क्तात्तमबादे-ते ७३५६॥ क्रियातिपत्तिः- महि ।३।३।१६॥ तादल्पे ।२।४।४५॥ क्रियामध्येऽध्व-च ।२।२।११०॥ तादेशोऽषि ।२।१।६१॥ क्रियायां क्रियार्था० ।५।३।१३॥ तेटो गुरोर्व्यञ्जनात् ।५।३।१०६॥ क्रियाऽर्यों धातुः ।३।३।३॥ क्तेन ।३।१।९२॥ क्रियाविशेषणात् ।२।२।४१॥ तेनासत्त्वे ।३।१।७४॥ क्रियाव्यतिहा-र्थे ।३।३।२३॥ क्तेऽनिटश्चजोः- ति ।४191१११॥ क्रियाऽऽश्रयस्या-णम् ।२।२।३०॥ क्त्वा ।४।३।२९॥ क्रियाहेतुः कारकम् ।२।२।१॥ क्त्वातुमम् 1919॥३५॥ क्रीडोऽकूजने ।३।३॥३३॥ क्त्वातुमम्-वे 1५1१1१३॥ क्रीतात् करणादेः ।२।४॥४४॥ क्नः पलितासितात् ।२।४॥३७॥ क्रुत्संपदादिभ्यः क्विप् ।५।३।११४॥ क्यः शिति ।३।४७०॥ क्रुद्गुहे-पः .१२।२।२७॥ क्यङ् ।३।४।२६॥ क्रुशस्तुनः-सि ।।४।९१॥ क्यङ्मानिपित्-ते ३३२॥५०॥ क्रोशयोजन-माहे ।६।४।८६॥ क्यसो नवा ।३।३।४३॥ क्रोष्टशलझोलुक् च ।६।११५६॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy