SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २६७ कुशले ।६३।९५॥ कृयेनाऽऽवश्यके ।३।२।९५॥ कुशाग्रादीयः १७191११६॥ कृपः श्वस्तन्याम् ।३।३।४६॥ कुषिरओप्प्ये-च ।३।४।७४॥ कृपाहृदयादालुः ।७।२।४२॥ कुसीदादिकट् ।६।४।३५॥ कृम्वस्तिभ्यां-चिः ७।२।१२६॥ कूलादुद्रुजोद्वहः ।५।१।१२२॥ कृवृषिमृजि-वा ।५।१।४२॥ कूलाप्रकरी-षः ।५।१।११०॥ कृशाश्वक-दिन् ।६।३।१९०॥ कृगः खनट्-णे ।५।१।१२९॥ कृशाश्वादेरीयण् ।६।२।९३॥ कृगः प्रतियले ।२।२।१२॥ कृष्यादिभ्यो वलच् ।७।२।२७॥ कृगः श च वा ।५।३।१००॥ कृतः कीर्तिः ।४।४।१२२॥ कृगः सुपुण्य-त् ।५।१।१६२॥ केकयमित्रयु-च ७।४।२॥ कृगो नवा ३१1१०॥ केदाराण्ण्यश्च ।६।२।१३॥ कृगो यि च ।४।२।८८॥ केवलमामक-जात् ।२।४।२९॥ कृगोऽव्ययेना-मौ ।५।४।८४॥ केवलस-रौः ।१।४।२६॥ कृगग्रहो-वात् ।५।४।६१॥ केशाद्वः ७।२।४३॥ कृगतनादेरुः ।३।४।८३॥ केशाद्वा ।६।२।१८॥ कृतचूतनृत-र्वा ।४।४५०॥ | केशे वा ।३।२।१०२॥ कृताधः ।।२।४७॥ | कोः कत् तत्पुरुषे ।३।२।१३०॥ कृतास्मरणा-क्षा 1५।२।११।। कोटरमिश्रक-णे ।३।२७६।। कृति ।३.१७७॥ कोऽण्वादेः ।७।२।७६॥ कृते ।६।३।१९२॥ कोपान्त्याचाण् ।६।३।५६॥ कृत्यतुल्या-त्या ।३।१११४॥ कोऽश्मादेः ।६।४।९७॥ कृत्येऽवश्यमो लुक् ।३।२।१३८॥ कौण्डिन्याग-च १६१।१२७॥ कृत्यस्य वा ।२।२।८८॥ | कौपिजलहास्तिप० ।६।३।१७१।। कृत्सगति-पि ७४११७॥ कौरव्यमाण्डूकाऽऽसुरेः ।२।४७०॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy