SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २४९ ज्ञास्यसि जाल्म ! । समर्थ इति किम् ? पश्य धर्म श्रितो मैत्रो गुरुकुलम्, पश्यति पुत्रमिच्छति सुखम्, पश्य कुम्भं करोति कटम्, गृहमुपगोरपत्यं तव, इदं नमो देवाः ! शृणुत, ओदनं पच तव मम वा भविष्यति । अङ्ग ! कूजत्ययमिदानी ज्ञास्यति जाल्मः । पदोक्तवर्णविधिरसामर्थेऽपि स्यात्- तिष्ठतु दध्यशान त्वं शाकेन । एवं-समास-नामधातु-कृत्-तद्धितेषु वाक्ये व्यपेक्षा वृत्तावेकार्थीभावः, शेषेषु पुनर्व्यपेक्षैव सामर्थ्यम् ॥१२२॥ इत्याचार्यश्रीहेमचन्द्रविरधितायां सिद्धहेमचन्द्राभिधानस्योपनशब्दानुशासन- लघुवृत्ती सप्तमस्याध्यायस्य चतुर्थः पादः समातः ॥७॥४॥ क्षितिधव ! भवदीयः क्षीरधारावलक्ष रिपुविजययशोभिः श्वेत एवासिदण्डः । किमुत कवलितैस्तैः कज्जलैमालवीनां परिणतमहिमाऽसौ नीलिमानं बिभर्ति ॥२८॥ ॥ समाप्तः सप्तमोऽध्यायः ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy