SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २५० २५० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् श्रीसिद्धहेमचन्द्रशब्दानुशासनसूत्राणाम् __ अकारायनुक्रमणिका सूत्रम् । सूत्राङ्कः । सूत्रम् । सूत्राङ्कः अगिलागिलगिल० ३।२।११५॥ अइउवर्ण-दे: १।२।४१॥ अग्निचित्या ।५।१।३७॥ अं- अ:- सौ 1919९॥ अग्नेश्वैः ।५।१।१६४॥ अं- अ-क-ट् 19191१६॥ अग्रहानुपदेशे० ।३।१।५॥ अंशं हारिणि ।७।१।१८२॥ अघञ्क्य बल-वीं ।४।४।२॥ अंशादृतोः ।७४।१४॥ अघोष प्र-टः १३.५०॥ अः सपल्याः ७।१।११९॥ अघोषे शिटः ।४।१।४५॥ अः सृजिदृशो० ४।४।१११॥ अप्रतिस्त-म्मः ।२।३।४१॥ अः स्थाम्नः ।६।१।२२॥ अड़े हिहनो-र्वात् ।४।१।३४॥ अकखाद्य-वा ।।३।८०॥ अङ्गानिरसने णिङ् ।३।४।३८॥ अकदिनोश्च रलेः ।४।२।५०॥ अस्थाच्छत्रादेरञ् ।६।४।६०॥ अकदू-ये ७४६९॥ अच् ।५।१।४९॥ अकमेरुकस्य ।२।२।९३॥ अचः 19।४।६९॥ अकल्पात् सूत्रात् ।६।२।१२०॥ अचि ३।४।१५॥ अकालेऽव्ययीभावे 1३।२।१४६॥ अचित्ताददेशकालात् ।६।३।२०६।। अकेन क्रीडाजीवे ।३।१८॥ अचित्ते टक् 1५191८३॥ अक्कीबेऽध्वर्युक्रतोः ।३।१।१३९॥ अच्च् प्रा-च ।२।१।१०४॥ अक्ष्णोऽप्राण्य) ७३८५॥ अजातेः पञ्चम्याः 1५191१७०॥ अगारान्तादिकः ।६।४७५॥ अजातेः शीले ।५।११५४॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy