SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २४७ श्रीसिद्धडेमचन्द्रशन्दानुशासनम् स्कोर्लुक्" [२, १, ८८] इति स्क्लुग्वर्जे चाऽसद्विधौ स्वरस्या-'ऽऽदेशः स्थानीव न स्यात् । सन्धिः- वियन्ति, डी- बिम्बम्, यः- कण्डूतिः, क्विःदयू:, द्वि- दद्ध्यत्र, दीर्घः- शामंशामम्, असद्विधिः- यायष्टिः । अस्क्लुकीति किम् ? सुकूः, काठतक् ॥११॥ लुप्यवृल्लेनत् ।७।४।११२॥ प्रत्ययस्य लुपि सत्यां 'लुब्भूतपरनिमित्तकं पूर्व कार्य न' स्यात्, यवृत् लं एनच्च मुक्त्वा । तद्, गर्गाः । लुपीत्युक्ते लुकि स्यादेव- गोमान् । अल्लेनदिति किम् ? जरीगृहीति, निजागलीति, एनत् पश्य ।।११२॥ विशेषणमन्तः ७४११३॥ अभेदेनोक्तोऽवयवो विशेषणं विशेषस्य समुदायस्या-'न्तः' स्यात् । "अतःस्यमोऽम्" [१, ४, ५७] कुण्डम्, इह न स्यात्- तद् ॥११३॥ सप्तम्या आदिः ७४११४॥ सप्तम्यन्तस्य विशेष्यस्य यद् विशेषणं तत् तस्या-'ऽऽदिः' स्यात् । “इन् डीस्वरे लुक्" [१, ४, ७९] पथः, इह मा भूत्- पथिषु ॥११४॥ प्रत्ययः प्रकृत्यादेः १७४११५॥ यस्माद् यः प्रत्ययो विधीयते सा तस्य प्रकृतिः, 'प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं' स्यात्, नोनाधिकस्य । मातृभोगीणः ॥११५॥ गौणो झ्यादिः ७४११६॥ डीमारभ्य व्यं यावत् झ्यादिः प्रत्ययः, 'स गौणः सन् प्रकृत्यादेः समुदायस्य विशेषणं स्यात् । अतिकारीपगन्ध्यबन्धुः । गौण इति किम् ? मुख्योऽधिकस्यापि विशेषणं स्यात्- परमकारीषगन्धीबन्धुः ॥११६॥ कृत् सगतिकारकस्यापि ७४११७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy