SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् २४३ एतद्वृत्तेर्वाक्यस्यादिभूतमामत्र्यार्थ पदं 'द्विः' स्यात्, द्वित्वे चादौ स्वराणां मध्येऽन्त्यस्वरः ‘प्लुतो वा' स्यात् । माणवक३ माणवक !, माणवक माणवक ! आर्यः खल्वसि; रिक्तं ते आभिरूप्यम्, इदानीं ज्ञास्यसि जाल्म ? रिक्ता ते शक्तिरिति वा । आदीति किम् ? भव्यः खल्वसि माणवक ! ||८९॥ भर्सने पर्यायेण ७४९०॥ कोपेन दण्डाविष्क्रिया भर्सनम्, एतद्वृत्तेक्यिस्य यदामन्त्र्यं पदं तद् ‘द्विः' स्यात्, द्वित्वे च क्रमेण पूर्वोत्तरपदयोः स्वरेष्वन्त्यः ‘प्लुतो वा' स्यात् । चौर३ चौर !, चौर चौर३ !, चौर चौर ! घातयिष्यामि त्वाम् ॥१०॥ त्यादेः साकाङ्क्षस्याङ्गुन ७४९१॥ भर्सनाऽर्थस्य वाक्यस्य स्वरेष्वन्त्यः स्वरः, त्यायन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य अङ्गेन युक्तस्यांशः 'प्लुतो वा' स्यात् । अग! कूज३, अग ! कूज, इदानीं ज्ञास्यसि जाल्म ! । साकाङ्क्षस्येति किम् ? अग ! पच ॥११॥ लिया-ऽऽशीः-प्रेषे ७४९२॥ क्षिया- आचारप्रेषः, आशी:- प्रार्थनाविशेषः; प्रैषो-ऽसत्कारपूर्विका व्यापारणा, एतद्वत्तेर्वाक्यस्य स्वरेष्वन्त्यः स्वरः, त्याधन्तस्य वाक्यान्तराकाङ्क्षस्यांशः “प्लुतो वा' स्यात् । स्वयं ह रयेन याति३, याति वा, उपाध्यायं पदाति गमयति; सिद्धान्तमध्येषीयाः३, अध्येषीष्ठा वा, तक च तात !; कटं च कुरु३, कुरु वा, ग्रामं च गछ ॥१२॥ चितीवार्थे ७४९३॥ सादृश्याथै चिति प्रयुक्ते वाक्यस्य स्वरेष्वन्त्यः स्वरः 'लुतो वा' स्यात् । अग्निश्चिमायावत, भायाद् वा । इवार्थ इति किम् ? कर्णवटकांश्चित्कारय ॥१३॥ प्रतिश्रवण-निगृह्मानुयोगे ७४९४॥ एतद्वृत्तेर्वाक्यस्य स्वरेष्वन्त्यः स्वरः ‘प्लुतो वा स्यात् । गां मे देहि भोः ! हन्त
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy