SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २४१ नानावधारणे ७४७४॥ नानाभूतानामियत्तापरिच्छेदे गम्ये 'शब्दो द्विः' स्यात् । अस्मात् कार्षापणादिह भवद्भ्यां माषं मापं देहि ||७४॥ आधिक्या-ऽऽनुपूर्ये ७४७५॥ एतद्वृत्ति द्विः' स्यात् । नमो नमः, मूले मूले स्थूलाः ॥७५॥ डतर-डतमौ समानां खीभावाने ७४७६॥ केनचिद् गुणेन तुल्यानां स्त्रीलिङ्गमावस्य प्रश्ने वर्तमानो डतरडतमान्तो 'द्वि:' स्यात् । उभाविमावायौ कतरा कतरा अनयोरायता?, कतमा कतमा एषामादयता ? । भावेति किम् ? उमाविमौ लक्ष्मीवन्तौ कतराऽनयोलक्ष्मीः ? ॥ पूर्व-प्रथमावन्यतोऽतिशये ७४७७॥ एतौ स्वार्थस्यान्यतः प्रकर्षे घोत्ये 'द्विः' स्याताम् । पूर्व पूर्व पुष्पन्ति, प्रथम प्रथमं पच्यन्ते ॥७७॥ प्रोपोत- सम् पादपूरणे ७४७८॥ एते 'द्विः' स्युश्चेत् पादः पूर्यः । प्रप्रशान्तकषायाग्नेरुपोपप्ववर्जितम् । उदुज्ज्वलं तपो यस्य, संसंश्रयत तं जिनम् ॥११७८॥ सामीप्येऽघोऽयुपरि ७४१७९॥ एते सामीप्येऽर्थे 'विः' स्युः । अधोऽधः, अध्यधि, उपर्युपरि ग्रामम् ॥७९॥ वीप्सायाम् ७४१८०॥ अस्यां वर्तमानं द्विः' स्यात् । वृशं वृक्षं सिञ्चति, ग्रामो ग्रामो रम्यः ॥८॥ प्लुप चादावेकस्य स्यादेः ७४१८१॥ एकस्य वीप्सायां युक्तस्यायस्य स्यादेः 'पिल्लुप् स्यात् । एकैकस्याः ॥८१॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy