SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २३९ नोऽपदस्य तद्धिते ७।४।६१॥ नन्तस्यापदस्य तद्धिते परेऽन्त्यस्वरादे-'लुक् स्यात् । मैधावः । अपदस्येति किम् ? मेधाविरूप्यम् ॥६॥ कलापि-कुथुमि-तैतलि-जाजलि-लाङ्गलि-शिखण्डि-शिलालि सब्रह्मचारि-पीठसर्पि-सूकरसम-सुपर्वणः ७४६२॥ एषामपदानां तद्धितेऽन्त्यस्वरादे- 'लुक्' स्यात् । कालापाः, कौथुमाः, तैतलाः, जाजलाः, लागलाः, शैखण्डाः, शैलालाः, साब्रह्मचाराः, पैठसाः, सौकरसग्राः, सौपर्वाः ॥२॥ वाऽश्मनो विकारे ७४॥६॥ अस्यापदस्य विकारार्थे तद्धितेऽन्त्यस्वरादे-'लुक्' स्याद् वा । आश्मः, आश्मनः ॥६॥ चर्म-शुनः कोश-सोचे ७४६४॥ अनयोरपदयोर्यथासंख्यं कोशे सोचे चार्थे तद्धितेऽन्त्यस्वरादे-'ठेक्' स्यात् । चार्मः कोशः, शीवः सोचः ॥६४॥ प्रायोऽव्ययस्य ७४१६५॥ अपदस्यास्य तद्धितेऽन्त्यस्वरादेः 'प्रायो लुक् स्यात् । सौवः । प्रायः किम् ? आरातीयः ॥६५॥ अनीना-उदयकोऽतः ७४॥६६॥ ईना-ऽदर्जे तद्धितेऽपदस्याऽहो 'ऽतो लुक् स्यात् । आरुम् । अनीनादटीति किम् ? यहीनः, प्रत्यहम, यहः ॥६६॥ विंशतेस्तेडिति ७४६७॥ अस्यापदस्य तेडिति तद्धिते 'लुक् स्यात् । विंशकः पटः ॥६७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy