SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २३२ श्रीसिटहेमचन्द्रशब्दानुशासनम् न -स्वलादेः ७४९॥ आन्तस्य स्वादेश्च णिति तद्धिते य्वः प्रा-'गैदौती न' स्याताम् । व्यावक्रोशी, स्वादिः, व्याङ्गिः ॥९॥ श्वादेरिति ७४१०॥ श्वादिरवयवो यस्य, तस्येदादौ णिति तद्धिते वः प्रा-'गौन' स्यात् । श्वाभत्रिः । इतीति किम् ? शौवहानम् ।।१०॥ इञः ७।४११॥ इअन्तस्य श्वादेफ्रिति तखिते वः 'प्रा-गौन' स्यात् । श्वाभत्रम् ॥११।। पदस्यानिति वा ७४१२॥ पदशब्दान्तस्य श्वादेरिदादिवर्जे णिति तद्धिते वः प्रा- 'गौद् वा' स्यात् । श्वापदम्, शौवापदम् । अनितीति किम् ? श्वापदिकः ॥१२॥ प्रोष्ठ-भद्राजाते ७।४।१३॥ आभ्यां परस्य पदस्योत्तरपदस्य स्वरेष्वादेः स्वरस्य जातेऽय णिति तद्धिते 'वृद्धिः' स्यात् । प्रोष्ठपादः, भद्रपादो बटुः ॥१३॥ अंशाढतोः ७४॥१४॥ अंशात् परस्य ऋत्वर्यस्योत्तरपदस्य स्वरेष्वादेः स्वरस्य णिति तखिते 'वृद्धिः' स्यात् । पूर्ववार्षिकः । अंशादिति किम् ? सावर्षिक: ॥१४॥ सु-सर्वाऽाद् राष्ट्रस्य ७४१५॥ एभ्यः परस्य राष्ट्रार्थोत्तरपदस्य णिति तखिते स्वरेष्वादेः स्वरस्य वृद्धिः' स्यात् । सुपाचालकः, सर्वपाचालकः, अर्धपाचालकः ॥१५॥ अमवस्य दिशः ७४१६॥ दिगत् परस्य मद्रवर्जराष्ट्रपस्य णिति तसिते स्वरेष्वादेः स्वरस्य वृद्धिः'
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy