SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २३१ केकय-मित्रयु-प्रलयस्य यादेरिय् च ७४॥२॥ एषां णिति तद्धिते स्वरेष्वादेः स्वरस्य 'वृद्धिः, यादेश्वांशस्येय् स्यात् । कैकेयः, मैत्रेयिकया श्लाघते, प्रालेयं हिमम् ॥२॥ देविका-शिंशपा-दीर्घसत्र-श्रेयसस्तत-प्राप्तावाः ७४३॥ एषां स्वरेष्वादेः स्वरस्य णिति तद्धिते वृद्धिप्राप्ता-'वाः' स्यात् । दाविकं जलम, शांशपः स्तम्भः, दार्पसत्रम्, श्रायसं द्वादशाङ्गम् । तप्राप्ताविति किम् ? सौदेविकः ॥३॥ वहीनरस्यैत् ७४॥४॥ अस्य णिति तद्धिते स्वरेष्वादेः स्वरस्यैः स्यात् । वैहीनरिः ॥४॥ वः पदान्तात् प्रागैदौत् ।७४।५॥ णिति तद्धिते इव!वर्णयोवृद्धिप्राप्ती तयोरेव स्थाने यो य्वी पदान्ती, ताभ्यां प्राक् यथासङ्ख्य- मैदौती' स्याताम् । नैयायिकः, सौवश्वः । पदान्तादिति किम् ? यत इमे याताः ॥५॥ द्वारादेः ७४॥६॥ एषां यौ य्वी तयोः समीपस्य स्वरेष्वादेः स्वरस्य वृद्धिप्राप्ती ताभ्यामेव प्रा'गैदीतो' स्यातां, णिति तद्धिते । दौवारिकः, सौवरो ग्रन्यः ॥६॥ न्यग्रोषस्य केवलस्य ७४७॥ अस्य केवलस्य यो यः, तत्सम्बन्धिनः स्वरेष्वादेः स्वरस्य वृद्धिप्राप्तौ तस्मादेव यः प्रागैत्' स्यात, णिति तद्धिते । नैयग्रोधो दण्डः । केवलस्येति किम् ? न्यानोधमूलाः शालयः ॥७॥ न्यको ७४८॥ न्यदोस्तद्धिते णिति यः प्रा-'गला' स्यात् । नयहवम्, न्यायम् ॥८॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy