SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २३० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् याति । तुल्ययोग इति किम् ? सकर्मकः ॥१७॥ धातुः स्तुतौ ७।३।१७९॥ मात्रन्तात् समासात् 'कच् न' स्यात्, स्तुतौ गम्यायाम् । सुभ्राता ॥१७९। नाडी-तन्त्रीभ्यां स्वाङ्गे ।७।३।१८०॥ स्वाङ्गार्थात् नाडीतन्त्र्यन्तात् समासात् 'कच् न' स्यात् । बहुनाडि: काय बहुतन्त्री ग्रीवा । स्वाग इति किम् ? बहुनाडीकः स्तम्बः ॥१८०॥ निष्यवाणिः ७।३।१८१॥ अस्मिन् 'कजभावो निपात्यः' । निष्प्रवाणिः परः ॥१८॥ सुभ्रवादिभ्यः ७।३।१८२॥ एभ्यः 'कच् न' स्यात् । सुभूः, वरोरूः ॥१८२॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्रामिधानस्वोपज्ञशब्दानुशासनलघुकृती सप्तमस्थाध्यायस्य तृतीयः पादः समासः ॥७३॥ अयमवनिपतीन्दो ! मालवेन्द्रावरोध स्तनकलशपवित्रां पत्रवल्ली लुनातु । कथमखिलमहीभृन्मौलिमाणिक्यभेदे, घटयति पटिमानं भग्नधारस्तवासिः ? ॥२७॥ [चतुर्थः पादः] वृद्धिः स्वरेष्वादेणिति तदिते ७४११॥ अिति णिति च तखिते परे प्रकृतेः स्वराणां मध्ये आधस्वरस्य 'वृद्धिः' स्यात् । दाक्षिः, भार्गवः । तद्धित इति किम् ? चिकीर्षकः ॥१॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy