SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २२८ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् अस्थूलाच नसः ७।३।१६१॥ स्थूलवर्जात् खर-खुराभ्यां च परस्या नासिकाया बहुव्रीही 'नसः' स्यात् नाम्नि । गुणसः, खरणसः, खुरणसः । अस्थूलादिति किम् ? स्थूलनासिकः ॥१६॥ उपसर्गात् १७३।१६२॥ अस्मात् परस्य नासिकाया बहुव्रीही 'नसः' स्यात् । प्रणसं मुखम् ॥१६२।। वे खु-ख-अम् ।७।३।१६३॥ वेरुपसर्गात् परस्या नासिकाया बहुव्रीहा-'वेते' स्युः । विखुः, विखः, विनः ॥ जायाया जानिः ७।३।१६४॥ जायाशब्दस्य 'जानि'- बहुव्रीही स्यात् । युवजानिः ॥१६४॥ व्युदः काकुदस्य लुक् ।७।३।१६५॥ आभ्यां परस्यास्य बहुव्रीही 'लुक्' स्यात् । विकाकुत्, उत्काकुत् ॥१६५।। पूर्णाद् वा ।७३।१६६॥ पूर्णात् परस्य काकुदस्य बहुव्रीहौ 'लुग् वा' स्यात् । पूर्णकाकुत्, पूर्णकाकुदः ॥१६॥ ककुदस्याऽवस्थायाम् ७।३।१६७॥ अस्य बहुव्रीही वयसि गम्ये 'सुक् स्यात् । पूर्णककुद् युवा, अककुद् बालः ॥१६७॥ त्रिककुद् गिरी ७।३।१६॥ गिरावयें : परस्य ककुदस्य बहुव्रीही 'ककुनिपात्यः' । त्रिककुद् गिरिः ॥ नियामूषसो न १७३।१६९॥ व्यर्थस्योधसो बहुव्रीही 'न्' स्यात् । कुण्डोनी गौः ।।१६९॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy