SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् |७|३|१५४॥ अग्रान्तात्, शुद्धादिभ्यश्च परस्य दन्तस्य बहुव्रीही 'दतृव' स्यात् । कुड्मलाग्रदन्, कुड्मलाग्रदन्तः; शुद्धदन्, शुद्धदन्तः शुभ्रदन्, शुभ्रदन्तः वृषदन्, वृषदन्तः; वराहदन्, वराहदन्तः; अहिदन्, अहिदन्तः; मूषिकदन्, मूषिकदन्तः शिखरदन्, शिखरदन्तः ॥ १५४॥ सं-प्राज्जानोर्जु ज्ञौ ।७।३।१५५॥ आभ्यां परस्य जानोर्बहुव्रीही 'तु-ज्ञी' स्याताम् । संज्ञः, संज्ञः प्रजुः, प्रज्ञः ॥ १५५ ॥ बोर्ध्वात् |७|३|१५६॥ ऊर्ध्वात् परस्य जानोर्बहुव्रीही 'हु-ज्ञौ वा' स्याताम् । ऊर्ध्वतुः ऊर्ध्वज्ञः, ऊर्ध्वजानुः || १५६ ॥ २२७ सुहृद् - दुर्हृन्मित्रा - मित्रे ॥७।३।१५७ ॥ सुदुर्थ्यां परस्य हृदयस्य बहुव्रीही यथासंख्यं मित्रेऽमित्रे चायें 'हद्' निपात्यः । सुहृन् मित्रम्, दुर्हृद् अमित्रः । मित्रा- ऽमित्र इति किम् ? सुहृदयो मुनिः, दुर्हृदयो व्याधः ||१५७|| धनुषो धन्वन् | ७|३|१५८ ॥ बहुव्रीहौ स्यात् । शार्ङ्गधन्वा ।। १५८|| वा नाम्नि | ७|३|१५९ ॥ धनुषो बहुव्रीही 'धन्वन् वा' स्यात्, नाम्नि । पुष्पधन्वा, पुष्पधनुः ॥१५९॥ खर - खुरानासिकाया नस् ।७।३।१६०॥ आभ्यां परस्या नासिकाया बहुव्रीही 'नस्' स्यात्, नाम्नि । खरणाः, खुरणाः ॥ १६० ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy