SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अल्पार्थे यो गन्धः, तदन्ताद् बहुव्रीहेरिद् वा स्यात् । सूपगन्धि, सूपगन्धं भोजनम् ||१४६॥ वोपमानात् ७।३।१४७॥ उपमानात् परो यो गन्धस्तदन्ताद् बहुव्रीहे-'रिद् वा' स्यात् । उत्पलगन्धि, उत्पलगन्धं मुखम् ॥१४७॥ पात पादस्याऽहस्त्यादेः ७।३।१४८॥ हस्त्यादिवर्जादुपमानात् परस्य बहुव्रीही पादस्य 'पात्' स्यात् । व्याघ्रपात् । अहस्त्यादेरिति किम् ? हस्तिपादः, अश्वपादः ।।१४८॥ कुम्भपयादिः ७।३।१४९॥ एते कृतपदन्ता झ्यन्ता एव बहुव्रीहयो निपात्याः । कुम्मपदी, जालपदी ॥ सु-संख्यात् ।७।३।१५०॥ सोः संख्यायाश्च परस्य पादस्य बहुव्रीही 'पात्' स्यात् । सुपाद्, द्विपात् ॥ वयसि दन्तस्य दतः ७।३।१५१॥ सुपूर्वस्य संख्यापूर्वस्य च दन्तस्य बहुव्रीही वयसि गम्ये 'दतृः' स्यात् । सुदन् कुमारः, द्विदन् बालः । वयसीति किम् ? सुदन्तः ॥१५१।। त्रियां नाम्नि ७१३.१५२॥ बहुव्रीही त्रियां नाम्नि दन्तस्य 'दतः' स्यात् । अयोदती । स्त्रियामिति किम् ? वदन्तः ॥१५॥ श्यावा-रोकाद् वा ७।३।१५३॥ आभ्यां परस्य दन्तस्य बहुव्रीही 'दत स्यात, नाम्नि । श्यावदन, श्यावदन्तः । अरोकदन, अरोकदन्तः ॥१५३॥ वाऽग्रान्त-शुद्ध-शुभ-वृष-वराहा-ऽहि-मूषिक-शिखरात
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy