SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१८ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् एतदन्तात् पञ्चमवर्जवर्गान्ताचाव्ययीभावा-'दद् वा' स्यात् । अन्तर्गिरम्, अन्तर्गिरि; उपनदम्, उपनदि; उपपौर्णमासम्, उपपौर्णमासि; उपाग्रहायणम्, उपाग्रहायणि; उपमुचम्, उपमुक् ॥१०॥ संख्याया नदी-गोदावरीभ्याम् ।७।३।११॥ संख्यार्थात् परौ यावेतौ तदन्तादव्ययीभावा-'दः' स्यात् । पञ्चनदम्, द्विगोदावरम् ॥९१॥ शरदादेः ७३९२॥ शरदायन्तादव्ययीभावा-'दत्' स्यात् । उपशरदम्, प्रतित्यदम् ॥१२॥ जराया जरस् च ७।३।९३॥ जरान्तादव्ययीभावा-'दत्' स्यात्, तद्योगे च 'जराया जरस्' । उपजरसम् ॥१३॥ सरजसोपशुना-ऽनुगवम् ७।३।९४॥ एतेऽव्ययीभावा 'अदन्ता' निपात्याः । सरजसं मुझे, उपशुनमास्ते, अनुगवमनः ॥१४॥ __ जात-महद्-वृद्धादुष्णः कर्मधारयात् ।७।३।९५॥ एभ्यः परो य उक्षा, तदन्तात् कर्मधारया-'दत्' स्यात् । जातोक्षः, महोक्षः, वृद्धोक्षः । कर्मधारयादिति किम् ? जातस्योक्षा जातोक्षा ।।९५॥ त्रियाः पुंसो द्वन्दाच ७३९६॥ स्त्रियाः परो यः पुमान्, तदन्तात् द्वन्द्वात् कर्मधारयाचा-'इत्' स्यात् । स्त्रीपुंसौ, स्त्रीपुंसः शिखण्डी ॥१६॥ ऋकसामर्यजष-धेन्वनइह-वाइमनसा-ऽहोरात्र-रात्रिदिव-नक्तंदिवा-ऽहर्दिवोर्वष्ठीव-पदष्ठीवा-ऽतिभूव-दार गवम् ७३।९७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy