SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २१६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् - युद्धे यः समास उक्तस्तस्मा-'दिच् समासान्तः' स्यात् । केशाकेशि ॥७४॥ द्विदण्ड्यादिः ७।३।७५॥ एते 'इजन्ताः' साधवः स्युः । द्विदण्डि हन्ति, उभादन्ति ॥७५॥ अक्-पू:- पथ्यपोऽत् ७४३७६॥ ऋगायन्तात् समासा-'दत् समासान्तः' स्यात् । अर्धचः, त्रिपुरम्, जलपयः, द्वीपम् ॥७६॥ धुरोऽनक्षस्य ७४३७७॥. धुरन्तात् समासा-'दत् समासान्तः' स्यात्, चेद् धूर्नाऽक्षस्य । राज्यधुरा । अनक्षस्येति किम् ? अक्षधूः ॥७७॥ सङ्ख्या-पाण्डूदक्-कृष्णाद् भूमेः ७३७८॥ सङ्ख्याऽर्थात् पाण्ड्वादेश्च परो यो भूमिस्तदन्ता-'दत् समासान्तः' स्यात् । द्विभूमम्, पाण्डुभूमम्, उदग्भूमम्, कृष्णभूमम् ॥७८॥ उपसर्गादध्वनः ७३७९॥ उपसर्गाद् धातुयोग्यात् प्रादेः परादध्वनः 'अः समासान्तः' स्यात् । प्राध्वो रथः ॥७९॥ समवा-ऽन्यात तमसः ७३१८०॥ एभ्यः परो यस्तमास्तदन्ता-'दत् समासान्तः' स्यात् । सन्तमसम्, अवतमसम्, अन्धतमसम् ॥८॥ तप्ता-ऽन्ववाद् रहसः ७३१८१॥ तप्तादिपूर्वो यो रहास्तदन्ता-'दः समासान्तः' स्यात् । तप्तरहसम्, अनुरहसम्, अवरहसम् ।।८१॥ प्रत्यन्ववात् साम-लोम्नः ७३८२॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy