SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २०५ पुराणम् ॥१६१॥ देवात् तल् ७।२।१६२॥ स्वार्थे वा स्यात् । देवता ॥१६२॥ होत्राया ईयः ।७।२।१६३॥ स्वार्थे वा स्यात् । होत्रीयम् ।।१६३।। भेषजादिभ्यष्ट्रयण ७।२।१६४॥ स्वार्थे वा स्यात् । भैषज्यम्, आनन्त्यम् ॥१६४।। प्रज्ञादिभ्योऽण् ।७।२।१६५॥ स्वार्थ-'ऽण् वा स्यात् । प्राज्ञः, वाणिजः ॥१६५।। श्रोत्रौषधि-कृष्णाच्छरीर-भेषज-मृगे ७।२।१६६॥ एभ्यो यथासंख्यं शरीराद्यर्थेभ्यः स्वार्थे-'ऽण् वा' स्यात् । श्रौत्रं वपुः, औषधं भैषजम्, काष्र्णो मृगः ॥१६॥ कर्मणः सन्दिष्टे ।७।२।१६७॥ सन्दिष्टार्थात् कर्मणः स्वार्थे-'ऽण् वा' स्यात्, अन्येनान्योऽन्यस्मै यदाह त्वयेदं कार्यमिति तत्सन्दिष्टम् । कार्मणम् ।।१६७॥ वाच इकण ७।२।१६८॥ सन्दिष्टार्थाद् स्यात् । वाचिकं वक्ति ॥१६८।। विनयादिभ्यः १७।२।१६९॥ स्वार्थे 'इकण वा' स्यात् । वैनयिकम्, सामयिकम् ।।१६९।। उपायाध्रस्वश्च १७।२।१७०॥ स्वार्थे 'इकण वा' स्यात्, तद्योगे च 'इस्वः' । औपयिकम् ॥१७॥ मृदस्तिकः ।७।२।१७१॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy