SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् तीयाट्टीकण न विया चेत् ।७।२।१५३॥ तीयान्तादविद्यार्थात् स्वार्थे 'टीकण वा' स्यात् । द्वितीयम्, द्वैतीयीकम् । विद्या तु द्वितीया ||१५३॥ निष्फले तिलात पिञ्ज-पेजौ ७।२।१५४॥ निष्फलार्थात् तिला-‘देती' स्याताम् । तिलपिजः, तिलपेजः ॥१५४।। प्रायोऽतोयसद-मात्रट ७।२।१५५॥ अत्वन्तात् स्वार्थे 'एतौ' स्याताम्, ययालस्यम् । यावद्वयसम्, यावन्मात्रम् ॥१५५।। वर्णा-ऽव्ययात् स्वरूपे कारः ७।२।१५६॥ एभ्यः स्वरूपार्थेभ्यः 'कारो वा' स्यात् । अकारः, ॐकारः । स्वरूप इति किम् ? अ:- विष्णुः ॥१५६।। रादेफः ७।२।१५७॥ वा स्यात् । रेफः । प्रायोऽधिकाराद् रकारः ॥१५७।। नाम-रूप-भागाद् घेयः ७।२।१५८॥ एभ्यः स्वार्थे 'धेयो वा' स्यात् । नामधेयम्, रूपधेयम्, मागधेयम् ॥१५८॥ मादिभ्यो यः ७।२।१५९॥ एभ्यो ‘यः' स्यात् । मर्त्यः, सूर्यः ॥१५९॥ नवादीन-तन-नं च न चास्य ७।२।१६०॥ नवात् स्वार्थे 'एते यश्च वा' स्युः, तद्योगे च नवस्य "नूः' । नवीनम्, नूतनम्, नूलम्, नव्यम् ॥१६०॥ प्रात् पुराणे नव ७२११६१॥ पुराणार्थात् प्रात् 'न ईन-तन-लाश्च' स्युः । प्रणम्, प्रीणम्, प्रतनम्, प्रलं,
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy