SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १९३ - प्रकारे जातीयर् ।७।२१७५॥ स्वन्तात् षष्ट्यर्थे- 'ऽयं स्यात्, चेत् स्यन्तं प्रकारार्थम्, सामान्यस्य विशेषो विशेषान्तरानुयायी प्रकारः । पटुजातीयः ॥७५॥ कोऽण्यादेः ७२७६॥ एभ्यस्तदस्य प्रकार इति विषये 'कः' स्यात् । अणुकः, स्थूलकः पटः ॥७६।। जीर्ण-गोमूत्रा-उवदात-सुरा-यव-कृष्णाच्छाल्याच्छादन सुरा-ऽहि-व्रीहि-तिले ७।२७७॥ एभ्यो पयासंख्यमेष्वर्येषु तदस्य प्रकार इति विषये 'कः' स्यात् । जीर्णकः शालिः, गोमूत्रकमाच्छादनम्, अवदातिका सुरा, सुरकोऽहिः, यवको ब्रीहिः, कृष्णकास्तिलाः ॥७७॥ भूतपूर्वे घरट् ।७।२।७८॥ भूतपूर्वार्यात् स्वार्थे 'प्चरट्' स्यात् । आयवरी ॥७॥ गोष्ठादीन ७।२।७९॥ भूतपूर्व स्यात् । गौष्टीनो देशः ॥७९॥ षष्ट्या रूप्य-घरट् ।७।२।८०॥ भूतपूर्वेऽर्थे 'एती' स्याताम् । मैत्ररूप्यो गौः, मैत्रधरः ॥८॥ व्याश्रये तसुः ७।२।८१॥ षष्ठ्यन्ताद् नानापक्षाश्रये गम्ये 'तसुः' स्यात् । देवा अर्जुनतोऽभवन, रविः कर्णतोऽभवत् ॥८॥ रोगात प्रतीकारे ।७।२।८२॥ षड्यन्ताद् रोगादिपनयने 'तसुः' स्यात् । प्रवाहिकातः कुरु ॥२॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy