SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीसिटहेमचन्द्रशब्दानुशासनम् १८९ दन्तादुन्नतात् १७१२॥४०॥ उन्नत्युपाधेर्दन्ताद् मत्वर्थे 'डुरः' स्यात् । दन्तुरः । उन्नतादिति किम् ? दन्तवान् ॥४०॥ मेघा-रथात्रवेरः ।७।२।४१॥ आभ्यां मत्वर्थे 'इरो वा' स्यात् । मेधिरः, मेघावान्, मेधावी, रथिरः, रथिकः रथी ॥४१॥ कृपा-हदयादालुः ७२४२॥ आभ्यां मत्वर्थे 'वाऽऽलुः' स्यात् । कृपालुः, कृपावान्ः हृदयालुः, हृदयी ॥ केशाद् वः ७२॥४३॥ मत्वर्थे 'वो वा स्यात् । केशवः, केशवान्, केशी ॥४३॥ मण्यादिभ्यः ७।२।४४॥ एभ्यो मत्वर्थे 'वः' स्यात् । मणिवः, मणिमान: हिरण्यवः, हिरण्यवान् ।।४४।। हीनात स्वाङ्गादः ७२४५॥ हीनत्वोपाधेः स्वाङ्गार्थाद् मत्वर्थे 'अः' स्यात् । कर्णः । हीनादिति किम् ? कर्णवान् ॥४५॥ अभ्रादिभ्यः ७१२४६॥ एभ्यो मत्वर्थे 'अ' स्यात् । अश्र नमः, अर्शसो मैत्रः ॥४६॥ अस-तपो-माया-मेघा-मजो विन् ।७।२।४७॥ असन्तात्, तपसादेच मत्वर्थे 'विन्' स्यात् । यशस्वी, यशस्वान्; तपस्वी, मायावी, मायावान्, मेधावी, मग्वी ॥४७॥ आमयाद दीर्घश्च ७१२४८॥ अस्माद् मत्वर्थे 'विन्' स्यात्, 'दीर्घ--श्वास्य । आमयावी, आमयवान् ॥४८॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy