SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १८८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् % 3D च-शाकी, पलाली; दयाधिः; शाकिनः, शाकीमान्, पलालिनः, दुर्गुणः ॥ विष्वचो विषुध ७२॥३१॥ अस्मात् मत्वर्थे 'नः' स्यात्, 'विषु'-श्वास्य । विषुणः रविर्वायुर्वा, विष्वग्वान् ॥३१॥ लक्ष्म्या अनः ७॥२॥३२॥ मत्वर्थे 'अनः' स्यात् । । लक्ष्मणः, लक्ष्मीवान् ॥३२॥ प्रज्ञा-श्रद्धा-ऽर्चा-वृत्तेर्णः ७१२॥३३॥ एभ्यो मत्वर्थे ‘णः' स्यात् । प्राज्ञः, प्रज्ञावान् श्राद्धः, श्रद्धावान; आर्चः, अर्चावान्; वार्त्तः, वृत्तिमान् ॥३३॥ ज्योत्स्नाऽऽदिभ्योऽण ७२॥३४॥ मत्वर्थे 'ऽण्' स्यात् । ज्योत्स्नी-रात्रिः, तामिनी ॥३४।। सिकता-शर्करात ७।२।३५॥ आभ्यां मत्वर्थे-'ऽण्' स्यात् । सैकतः, सिकतावान्; शार्करः ॥३५॥ इलच देशे ७।२।३६॥ सिकता-शर्कराभ्यां देशे मत्वर्थे 'इला-ऽणी' स्याताम् । सिकतिलः, सैकतः, सिकतावान्; शरिलः, शार्करी देशः, शर्करावान् ॥३६॥ पु-द्रोर्मः ७॥२॥३७॥ आभ्यां मत्वर्ये 'मः' स्यात् । घुमः; द्रुमः ॥३७॥ काण्डा-ऽऽण्ड-भाण्डादीरः ७।२।३८॥ एभ्यो मत्वर्थे 'ईरः' स्यात् । काण्डीरः, काण्डवानआण्डीरः, भाण्डीरः ॥ कच्छ्वा डुरः ७।२।३९॥ मत्वर्य स्यात् । कच्छुरः, कच्छूमान् ॥३९॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy