SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अनोः 'कः' स्यात्, तदन्तश्चेत् कमितरि । अनुकः ॥ १८८ || अभेरीश्च वा | ७|१|१८९ ॥ १८३ अभेः 'कः' स्यात्, 'ईश्चाऽस्य वा' तदन्तश्चेत् कमितरि । अभिकः, अभीकः ॥ सोऽस्य मुख्यः | ७|१|१९०॥ स इति - स्यन्ताद् अस्येति षष्ठ्यर्थे 'कः' स्यात्, स्यन्तं चेन्मुख्यार्थम् । देवदत्तकः सङ्घः ॥ १९०॥ शृङ्खलकः करभे ।७।१।१९१॥ 'कान्तो' निपात्यः । शृङ्खलकः करम उष्ट्र शिशुः || १९१ ॥ उदुत्सोरुन्मनसि | ७|१|१९२॥ आभ्यामस्येति - उन्मनस्यर्थे 'कः' स्यात् । उत्कः, उत्सुकः ॥१९२॥ काल - हेतु - फलाद् रोगे |७|१|१९३॥ कालविशेषार्थेभ्यो हेत्वर्थेभ्यः फलार्थेभ्यश्च स्यन्तेभ्योऽस्येति- रोगेऽर्थे 'कः ' स्यात् । द्वितीयको ज्वरः, पर्वतको रोगः, शीतको ज्वरः || १९३ || प्रायोऽन्नमस्मिन् नाम्नि | ७|१|१९४॥ स्यन्तादस्मिन्निति - ड्यर्थे संज्ञाविषये 'कः' स्यात्, स्यन्तं चेदन्नं प्रायेण । गुडापूपिका पौर्णमासी ॥१९४॥ कुल्माषादणू ।७।१।१९५॥ अस्मात् स्यन्तात् प्रायोऽनमस्मिन्नित्यर्थे ऽण् स्यात्, नाम्नि । कौल्माषी पौर्णमासी ।।१९५|| वटकादिन् |७|१|१९६॥ अस्मात् स्यन्तात् प्रायोऽन्नमस्मिन्नित्यर्थे 'इन्' स्यात् । वटकिनी पौर्णमासी ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy