SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १८२ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् - स्वाङ्गेषु सक्ते ७191१८०॥ स्वाङ्गार्थेभ्यो झ्यन्तेभ्यः सक्तेऽर्थे 'कः' स्यात् । नखकः, केशनखकः, दन्तीष्ठकः ।।१८०॥ उदरे विकणायूने ७।१।१८१॥ अस्माद् ड्यन्तात् सक्ते आघूनेऽर्थे 'इकण्' स्यात् । औदरिकः, उदरकोऽन्यः ।।१८१॥ ___ अंशं हारिणि ।७।१।१८२॥ अंशादमन्ताद् हारिण्यर्थे 'कः' स्यात् । अंशको दायादः ॥१८२॥ तवादचिरोद्धते १७११८३॥ तन्त्रात् पञ्चम्यन्तादचिरोद्धृतेऽर्थे 'कः' स्यात् । तन्त्रकः परः ॥१८३॥ ब्राह्मणानाम्नि ७191१८४॥ अस्माद् इस्यन्तादचिरोद्धृतेऽर्थे 'कः' स्यात्, नाम्नि । ब्राह्मणको नाम देशः ॥१८४॥ उष्णात् 1७191१८५॥ उष्णाद् इस्यन्तादचिरोद्धृतेऽर्थे 'कः' स्यात्, नाम्नि । उष्णिका यवागूः ॥ शीताच कारिणि ७191१८६॥ शीतोष्णाभ्यामर्यादमन्ताभ्यां कारिण्यर्थे 'कः' स्यात, नाम्नि । शीतकोऽलसः, उष्णको दक्षः ॥१८॥ अधेरारुटे 1७191१८७॥ अधेरारूढार्यात् स्वार्थे 'कः' स्यात् । अघिको द्रोणः खार्याः, अधिका खारी द्रोणेन ॥१८७॥ अनोः कमितरि ७११८८॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy