SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अस्मिन् योजनशते ॥१५४॥ , सङ्ख्यापूरणे डट् | ७|१|१५५ ॥ संख्या पूर्यते येन तत्रायें संख्याया 'डट्' स्यात् । एकादशी । संख्येति किम् ? एकादशानामुष्ट्रिकाणां पूरणो घटः || १५५ ॥ विंशत्यादेर्वा तमट् । ७।१।१५६ ॥ अस्याः संख्यायाः संख्यापूरणे 'तमद् वा' स्यात् । विंशतितमः विंशः त्रिंशत्तमः त्रिंशः ॥ १५६ ॥ शतादि- मासा - ऽर्द्धमास - संवत्सरात् | ७|१|१५७॥ १७९ शतादेः संख्याया मासादेश्च संख्यापूरणे 'तमट्' स्यात् । शततमी, सहस्रतमी, मासतमः, अर्धमासतमः, संवत्सरतमो दिनः ॥१५७॥ षष्ट्यादेरसङ्ख्यादेः ।७।१।१५८ ॥ संख्यादिरवयवो यस्य तद्वर्जात् षष्ट्यादेः संख्यापूरणे 'तमद्' स्यात् । षष्टितमः, सप्ततितमः । असंख्यादेरिति किम् ? एकषष्टः || १५८ || नो मट् | ७|१|१५९॥ असंख्यादेर्नान्तायाः संख्यायाः संख्यापूरणे 'मद्' स्यात् । पञ्चमी । असंख्यादेरित्येव - द्वादशः ॥ १५९ ॥ पित्-तिथटू बहु-गण-पूग-संघात् । ७१११६०॥ एभ्यः संख्यापूरणे 'तिथट् स्यात् पित् । बहुतिथी, गणतिथः पूगतिथः, सङ्घतियः || १६०|| " " अतोरिषट् |७|१|१६१॥ अत्वन्तात् संख्यापूरणे 'इयद् स्यात् पित् । इयतिथः तावतिथी ॥१६१॥ षट् कति-कतिपयात् घट् ।७।१।१६२ ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy