SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १७२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अनुपदं बद्धा ७११९६॥ अस्मादमन्ताद् बद्धेत्यर्थे 'ईनः' स्यात् । अनुपदीनोपानत् ॥१६॥ अयानयं नेयः ।७।१।९७॥ अस्माद् द्वितीयान्तात्रेयेऽर्थे 'ईनः' स्यात् । अयानयीनः शारः ॥१७॥ सर्वाऽन्नमत्ति ७/१९८॥ अस्मादन्नन्तादत्त्यर्थे 'ईनः' स्यात् । सर्वानीनो भिक्षुः ॥९॥ परोवरीण-परम्परीण-पुत्रपौत्रीणम् ।७।१।९९॥ एतेऽनुभवत्यर्थे 'ईनान्ता' निपात्याः । परोवरीणः, परम्परीणः, पुत्रपौत्रीणः । ___ यथाकामा-ऽनुकामा-ऽत्यन्तं गामिनि ७191१००॥ एभ्योऽमन्तेभ्यो गामिन्यर्थे 'ईनः' स्यात् । यथाकामीनः, अनुकामीनः, अत्यन्तीनः ॥१०॥ पारावारं व्यस्त-व्यत्यस्तं च ७।१।१०१॥ अस्माद् समस्ताद् व्यस्ताद् व्यत्यस्ताधामन्ताद् गामिनि 'ईनः' स्यात् । पारावारीणः, पारीणः, अवारीणः, अवारपारीणः ॥१०१॥ ___ अनुग्वलम् १७१।१०२॥ अस्मादमन्तादलशामिनि 'ईनः' स्यात् । अनुगवीनो गोपः ॥१०२॥ अवानं येनौ 1७191१०३॥ अस्मादमन्तादलङ्गामिनि 'येनी' स्याताम् । अध्वन्यः, अध्वनीनः ॥१०॥ अभ्यमित्रमीयश्च ७।११०४॥ अस्मादमन्तादलङ्गामिनि 'ईयो येनी च' स्याताम् । अभ्यमित्रीयः, अभ्यमित्र्यः, अभ्यमित्रीणः ॥१०४॥ समांसमीना-ज्यश्वीना-ऽयमातीना-ऽऽगवीन-साप्तपदी
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy