SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् देशः ॥५०॥ तस्याऽहे क्रियायां वत् ।७।११५१॥ तस्येति- षष्ठ्यन्तात् क्रियारूपेऽहऽर्थे 'वत्' स्यात् । राजवद् वृत्तं राज्ञः । क्रियायामिति किम् ? राज्ञोऽ) मणिः ॥५१॥ स्यादेरिवे ७।११५२॥ स्याद्यन्तादिवायें सादृश्ये क्रियाऽर्थे 'वत्' स्यात् । अश्ववद् याति चैत्रः, देववत् पश्यन्ति मुनिम् ॥५२॥ तत्र ७191५३॥ तत्रेति- सप्तम्यन्तादिवाथै 'वत्' स्यात् । मुघ्नवत् साकेते परिखा ॥५३॥ तस्य ।७।११५४॥ तस्येति- षड्यन्तादिवार्थे 'वत्' स्यात् । चैत्रवद् मैत्रस्य भूः ॥५४॥ भावे त्व-तल ७।११५५॥ षड्यन्ताद् भावे ‘एतौ' स्याताम्, शब्दस्य प्रवृत्तिहेतुर्गुणो भावः । गोत्वम्, गोता; शुकृत्वम्, शुकृता ॥५५॥ प्राक् त्वादगडुलादेः ७१५६॥ "ब्रह्मणस्त्वः" (७.१,७७) इत्यतोऽर्वाक् 'त्वतलावधिकृतौ' ज्ञेयो, न तु गडुलादेः, तत्रैवोदाहरिष्येते । गडुलादिवर्जनं किम् ? गाडुल्यम्, कामण्डलवम् ॥५६॥ नञ्तत्पुरुषादबुपादेः ७.१५७॥ प्राक् त्यानपूर्वात् तत्पुरुषाद् बुधायन्तवर्जात् 'त्वतलावेव स्यातामित्यधिकृतं' नेयम् । अशुक्रत्वम्, अशुकृता; अपतित्वम्, अपतिता । अबुधादेरिति किम् ? आबुध्यम्, आचतुर्यम् ॥५७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy